________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagliyanmandir
सूत्रकृताङ्गं म 'नो' नैव 'तासु' शयनासनोपनिमन्त्रणपाशावपाशिकासु स्त्रीषु 'चक्षुः नेत्रं सन्दध्यात् सन्धयेद्वा, न तदृष्टौ स्वदृष्टिं नि-18 ४ स्त्रीपशीलाङ्का-19 | वेशयेत् , सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तम्- "कार्येऽपीषन्मतिमानिरीक्षते योषिदङ्गमस्थिरया । अस्निग्धया || रिज्ञाध्य. चार्यायवृ- दृशाऽवज्ञया ह्यकुपितोऽपि कुपित इव ॥ १॥" तथा नापि च साहसम्-अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात्' प्रति-18 उद्देशः१ त्तियुतं
पद्येत, तथा यतिसाहसमेतत्सङ्ग्रामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपि साधोर्योंषिदासञ्जनमिति, तथा नैव स्त्रीभिः सार्ध ॥१०६॥
ग्रामादी 'विहरेत्' गच्छेत् , अपिशब्दात् न ताभिः सार्ध विविक्तासनो भवेत् , ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः 1 सह साङ्गत्यमिति, तथा चोक्तम्- "मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मु-18 18| यति ॥१॥" एवमनेन स्त्रीसङ्गवर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायानां स्त्रीसम्बन्धः कारणम् ,
अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥ ५॥ कथं चैताः पाशा इव पाशिका इत्याह-'आमंतिय' इत्यादि, स्त्रियो हि खभावेनैवाकर्तव्यप्रवणाः साधुमामय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केतं ग्राहयिखा तथा 'उस्स-12 विय'त्ति संस्थाप्योचावचैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयिता पुनरकार्यकरणायात्मना निमत्रयन्ति, आत्मनोपभोगेन साधुम-12 | भ्युपगमं कारयन्ति । यदिवा-साधोर्भयापहरणार्थ ता एव योपितःप्रोचुः, तद्यथा-भर्तारमामव्यापृच्छ्याहमिहाऽऽयाता, तथा संस्थाप्य-भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वा मद्भर्तृजनितामाशङ्का परित्यज्य निर्भ-19 ॥१०६॥ येन भाव्यमित्येवमादिकवचोभिर्विश्रम्भमुत्पाद्य भिक्षमात्मना निमत्रयन्ते, युष्मदीयमिदं शरीरकं यादृक्षस्य क्षोदीयसो गरीयसो वा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थः एतानेव 'विरूपरूपान्' नानाप्रकारान्
area929098-992e900200
For Private And Personal