SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra Dese www.kobatirth.org Acharya Shri Kailashsagi yanmandir | ङ्गोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुद्धृत्य ' कक्षामादर्श्य 'अनुकूल' साध्वभिमुखं 'व्रजेत्' गच्छेत् । सम्भावनायां | लिङ्, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति ॥ ३ ॥ अपि च- 'सयणासणे' इत्यादि, शय्यतेऽस्मिन्निति शयनं पर्यङ्कादि तथाऽऽस्यतेऽस्मिन्नित्यासनम् - आसंदकादीत्येवमादिना 'योग्येन' उपभोगार्हेण कालोचितेन 'स्त्रियो' योषित 'एकदा ' इति विविदेशकालादौ निमन्त्रयन्ति' अभ्युपगमं ग्राहयन्ति, इदमुक्तं भवति - शयनासनाद्युपभोगं प्रति साधुं प्रार्थयन्ति, 'एतानेव' शयनासननिमत्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयाद्' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्ति - बध्नन्तीति पाशा - स्तान् 'विरूपरूपान' नानाप्रकारानिति । इदमुक्तं भवति - स्त्रियो ह्यासन्नगामिन्यो भवन्ति, तथा चोक्तम् - "अंचं वा निंबं वा अन्भासगुणेण आरुहइ वल्ली । एवं इत्थीतोचि य जं आसन्नं तमिच्छन्ति ॥ १ ॥ " तदेवम्भूताः स्त्रियो ज्ञाला न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम् - "जं इच्छसि घेत्तुं जे पुविं तं आमिसेण गिण्हाहि । आमिसपास निबद्धो काहि कर्ज अकज्जं वा ॥ १ ॥ " ॥ ४ ॥ किञ्च - नो तासु चक्खु संधेज्जा, नोविय साहसं समभिजाणे | णो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ५ आमंतिय उस्सविया भिक्खु आयसा निमंतंति । एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ॥६॥ १० सनादिनि० प्र० । २ आनं वा निम्बं वाभ्यासगुणेनारोहति वही एवं स्त्रियोऽपि य एवासन्नस्तमिच्छति ॥ १ ॥ २ यान् गृहीतुमिच्छसि तानामिषेण पूर्व गृहाण । यदामिषपाशनिबद्धः करिष्यति कार्यमकार्य वा ॥ १ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy