SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavil h ana Kendra www.kcbatrth.org Acharya Shri Kailash a nmandir मूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१०५॥ अभिभूय, काः ?-'स्त्रियः कूलवालुकादीनामिव मागधगणिकाद्या नानाविधकपटशतकरणदक्षा विविधविब्बोकवत्यो भाव- ४ स्वीपमन्दाः-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तम् भवति-भ्रातृपुत्रव्यपदेशेन , | रिज्ञाध्य. साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम्-"पियपुत्त भाइकिडगा णत्तूकिडगा य सयणकिडगा य । एते जोवणकि- उद्देशः १ डगा पच्छन्नपई महिलियाणं ॥१॥" यदिवा-छन्नपदेनेति-गुप्ताभिधानेन, तद्यथा-"काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे!, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥" इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणो| पायमपि जानन्ति-उत्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्यः, यथा 'श्लिष्यन्ते विवेकिनोऽपि साधव एके तथाविध|| कर्मोदयात् तासु सङ्गमुपयान्ति ॥ २ ॥ तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाह पासे भिसंणिसीयंति अभिक्खणं पोसवत्थं परिहिंति। कायं अहेवि दंसंति, बाहू उडु कक्खमणुबजे ॥३॥ १ सयणासणेहिं जोगेहिं इथिओ एगता णिमंतंति। एयाणि चेव से जाणे, पासाणि विरूवरूवाणि ॥ ४ ॥ 'पार्श्व' समीपे 'भृशम्' अत्यर्थमूरूपपीडमतिस्नेहमाविष्कुर्वन्त्यो 'निषीदन्ति' विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं पुष्णातीति पोष-कामोत्कोचकारि शोभनमित्यर्थः तच्च तद्वखं पोषवस्त्रं तद् 'अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन ॥१०५॥ परिदधति, स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबधन्तीति, तथा 'अधःकायम्' ऊर्वादिकमन १ प्रियपुत्रभ्रातृकीडका नप्तृकोडकाश्च खजनक्रीडकाश्च एते यौवनक्रीडकाः प्राप्ताः प्रच्छन्नपतयो महिलानां ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy