________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
त्तियुतं
सूत्रकृताङ्गं हवा को जुवईणं जाणइ चरियं सहावकुडिलाणं । दोसाण आगरो चिय जाण सरीरे वसइ कामो ॥ १३ ॥ मूलं दुचरियाणं ३ ४ स्वीपशीलाङ्का- हवइ उ णरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं वजेयवा सया नारी ॥ १४ ॥ धण्णा ते वरपुरिसा जे रिज्ञाध्य चायीय चिय मोत्तूण णिययजुवईओ। पवइया कयनियमा सिवमयलमणुत्तरं पत्ता ॥१५॥" अधुना यादृक्षः शूरो भवति तादृक्षं उद्देशः१
दर्शयितुमाह॥१०॥1 | धम्ममि जो ढा मई सो सूरो सत्तिओ य वीरो य। णहु धम्मणिरुस्साहो पुरिसो सूरो सुघलिओऽवि ॥ ६२॥ |
'धर्म' श्रुतचारित्राख्ये दृढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको महा16 सत्त्वोपेतोऽसावेव 'वीरः स्वकर्मदारणसमर्थोऽसावेवेति, किमिति ?, यतो नैव 'धर्मनिरुत्साह सदनुष्ठाननिरुद्यमः सत्पुरुषाची|णेमार्गपरिभ्रष्टः पुरुषः सुष्टु बलवानपि शूरो भवतीति । एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाह
एते चेव य दोसा पुरिससमाएवि इत्थीयाणंपि । तम्हा उ अप्पमाओ विरागमगंमि तासिं तु ॥ ६३ ॥
ये प्राक शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समाय:ke सम्बन्धस्तस्मिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तसात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद 8
- ॥१०॥ SI १ अथवा को युवतीनां जानाति चरितं खभावकुटिलानां । दोषाणामाकरश्चैव यासां शरीरे वसति कामः ॥ १ ॥ २ मूलं दुचरितानां भवति तु नरकस्य वर्तनी Cविपुला । मोक्षस्य महाविघ्नं वर्जयितव्या सदा नारी ॥१॥३धन्यास्ते बरपुरुषा ये चैव मुक्त्वा निजकयुवतीः। प्रत्रजिताः कृतनियमाः शिवमचलमनुत्तरं प्राप्ताः॥१॥
e Serecedeceaerseeroecemedeces
9999999965
For Private And Personal