SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavira Aadhana Kendra Debes www.kobatirth.org Acharya Shri Kailashsagaanmandir हि वेत्तलया गुम्मगुविलहिययाणं । भावं भग्गासाणं तत्थुष्पन्नं भणंतीणं || ३ || महिला य रत्तमेत्ता उच्छुखंडं च सकरा चेव । सा पुण विरत्तमित्ता विकूरे विसेसेइ ॥ ४ ॥ मेहिला दिज्ज करेज व मारिज व संठेविज व मणुस्सं । तुट्ठा जीवाविजा अहव परं वंचयावेजा ॥ ५ ॥ वि रक्खंते सुकयं णवि णेहं णवि य दाणसम्माणं । ण कुलं ण पुवयं आयतिं च सीलं महिलियाओ || ६ || मौ वीसंमह ताणं महिलाहिययाण कवडभरियाणं ॥ णिण्णेहनिद्दयाणं अलियवयणजंपणरयाणं | ॥ ७ ॥ मारेइ जियंतंपि मयपि अणुमरइ काइ भत्तारं । विसहरगइव चरियं वंकविवंकं महेलाणं ॥ ८ ॥ गंगाए वालुया सागरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमता महिलाहिययं ण जाणंति ॥ ९ ॥ रोवावंति रुवंति य अलियं जंपंति पत्तियावंति । कवडेण य खंति विसं मरंति णय जंति सम्भावं ॥ १० ॥ चिर्तिति कजमण्णं अण्णं संठवइ भासई अण्णं । आढवइ कुणइ अण्णं माइवग्गो णियडिसारो ॥ ११ ॥ अंसयारंभाण तहा सबेसिं लोगगरहणिञ्जाणं । परलोगवेरियाणं कारणयं चेव इत्थीओ ॥ १२ ॥ १ महिला व रक्तमात्रे क्षुखंडेव शर्करेव च सा पुनर्विरक्तमात्रा निंबाङ्कुरं विशेषयति ॥ १ ॥ २ महिला दद्यात्कुर्याद्वा मारयेद्वा संस्थापयेद्वा मानुष्यं । तुष्टा जीवापयेत् अथ च नरं वंचयेत् ॥ १ ॥। ३ संथविज्ज प्र० संवहेज प्र० । ४ नापि रक्षति सुकृतं नापि स्नेहं नापि दानसन्माने च । न कुलं न पूर्वजं नायतिं च शीलं महिलाः || १ || ५ मा विश्वस तेषां महिलाहृदयानां कपटभृतां । निःस्नेहनिर्दयानां अलीकवचन जल्पनरतानाम् ॥ १ ॥ ६ मारयति जीवन्तमध्येव मृतमप्यनुम्रियते काचिद्भर्त्तारं विषधरगतिरिव चरितं वक्रविवकं महेलानां ॥ १ ॥ ७ गंगायां वालुकाः सागरे जलं हिमवतश्च परिमाणं जानंति बुद्धिमन्तो महिलाहृदयं न जानन्ति ॥ १ ॥ ८ रोदयन्ति रुदन्ति च अलीकं जल्पन्ति प्रत्याययन्ति । कपटेन खादति विषं त्रियते न च यान्ति सद्भावं ॥ १॥ ९ चिन्तयति कार्यमन्यदन्यत् संस्थापयति भाषतेऽन्यत् । आरभते करोत्यन्यन्माथिवर्गों निकृतिसारः ॥ १ । १० असदारंभाणां तथा सर्वेषां लोकगईणीयाणां । परलोकवैरिकाणां कारणं चैव स्त्रियः ॥ १ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy