SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Maha Pathana Kendra www.kobaith.org Acharya Shri Kailashsa ham सूत्रकृताङ्गं 18 शीलात् प्रच्याव्येहैव विडम्बना प्रापिताः, अभयकुमारादिकथानकानि च मूलादावश्यकादवगन्तव्यानि, कथानकत्रयोपन्यासस्तु 18 : स्वीपशीलाङ्का-18| यथाक्रम अत्यन्तबुद्धिविक्रमतपखिसख्यापनार्थ इति ॥ यत एवं ततो यत्कर्तव्यं तदाह | रिज्ञाध्य. वार्थीयवृ- तम्हा ण उ वीसंभो गंतव्यो णिच्चमेव इत्थीसुं। पढमुद्देसे भणिया जे दोसा ते गणंतेणं ॥३०॥ 18 उद्देशः १ त्तियुतं यसात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तस्मादेतदवगम्य नैव 'विश्रम्भो विश्वासस्तासां विवेकिना? 'नित्यं सदा 'गन्तव्यो' यातव्यः, कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थखात् द्वितीये च तान् 'गणयता' ॥१०३॥ पर्यालोचयता, तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ॥ अपिच सुसमत्थाऽवऽसमत्था कीरंती अप्पसत्तिया पुरिसा। दीसंती सूरवादी णारीवसगा ण ते सूरा ॥ ६१॥ परानीकविजयादौ सुष्ठ समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता 'असमर्था' भ्रूत्क्षेपमात्रभीरवः क्रियन्ते-अल्पसा-19 विकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा 'दृश्यन्ते' प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शीलं | येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद्-अविश्वास्याः स्त्रिय || इति, उक्तं च-"को पीससेज तासिं कतिवयभरियाण दुखियड्डाणं! । खणरत्तविरताणं धिरत्थु इत्थीण हिययाणं ॥१॥ अण्णं भणति पुरओ अण्णं पासे णिवजमाणीओ । अन्नं च तासि हियए जं च खमं तं करिति पुणो ॥२॥ को एयाणं णा ॥१०॥ १ को विश्वस्यात्तासु कैतवभृत्यु दुर्विदग्धासु । क्षणरक्तविरक्तासु धिगस्तु स्त्रीहृदयानां ॥१॥ २ अन्यद् भणंति पुरतोऽन्यरपार्चे निषीदयन्त्यः । अन्यत्तासां हृदये यच्च क्षमं तत्कुर्वन्ति पुनः ।। १॥ ३ क एतासां ज्ञास्यति वेत्रलतागुल्मगुपिलहृदयानां । भावं भामाशानां तत्रोत्पन्न भणंतीनां ॥१॥ Se93029098236920022909202 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy