________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailash
a
nmandit
IS नपुंसगो'त्ति । प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नम्-लिङ्गम् तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितवात् प्रजननपुरुषः, कर्म
अनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुषः-कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः-चक्रवर्त्यादिः-तथा गुणाःव्यायामविक्रमधैर्यसञ्चादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुंवेदोदये वर्तमानस्तद्वेद्यानि कर्माण्यनुभवनिति, एते ४ दश पुरुषनिक्षेपा भवन्ति । साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याह
पढमे संथवसंलबमाइहि खलणा उ होति सीलस्स । बितिए इहेव खलियस अवस्था कम्मबंधो य ॥२८॥8
प्रथमे उद्देशके अयमर्थाधिकारः तद्यथा-सीभिः सा संस्तवेन परिचयेन तथा संलापेन भिन्नकथाद्यालापेन. आदि. ग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्त्वस्य 'शीलस्य' चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, ॥ द्वितीये खयमर्थाधिकारः, तद्यथा-शीलस्खलितस्य साधोः 'इहैव' असिन्नेव जन्मनि खपक्षपरपक्षकृता तिरस्कारादिका विड-181 18म्बना तत्प्रत्ययश्च कर्मबन्धः, ततश्च संसारसागरपर्यटनमिति, किं स्त्रीमिः कश्चित् शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते ?, 18|| कृत इति दर्शयितुमाह
सूरा मो मन्नंता कइतवियाहिं उवहिप्पहाणाहिं । गहिया हु अभयपज्जोयकूलवालादिणो बहवे ॥ ५९॥ || बहवः पुरुषा अभयप्रद्योतकलवालादयः शूरा वयमित्येवं मन्यमानाः.मोहति निपातो वाक्यालङ्काराः, 'कृत्रिमाभिः' सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः-माया ततप्रधानाभिः कृतकपटशताभिः 'ग्रहीता' आत्मवशता नीताः केचन राज्यादपरे |%
सूत्रकृ.१८
For Private And Personal