________________
Shri M
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsarnifyanmandir
aeeeeeeeeeeeee
मयो द्रव्यस्य सम्यगयनं-परिणतिविशेषः स्वभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य भूर्तत्वं धर्माधर्माकाशाना | गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्थावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा-'वर्षासु लवणममृतं शरदि जलं
गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ क्षेत्रसमय:-क्षेत्रम्-आकाशं तस्य समयः-खभावः, यथा S| एंगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएज्जा । लक्खसएणवि पुण्णे कोडिसहस्संपि माएज्जा॥१॥ यदिवा देवकुरुप्रभृतीनां
क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय | इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्ग्यो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रकालप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगारः-संकेतस्तद्रूपः समयः संगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो बलदेवः ।। प्रतिबोधित इति, कुलसमयः-कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, मणसमयो यथा मल्लानामयमाचारो-यथा यो घनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितश्चोद्रियत इति, संकरसमयस्तु संकरो-भिन्नजातीयानां मीलकस्तत्र च समय:-एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो-यथा शाक्यानां भोज
१ कालओ भमरो सुगंधं चंदणादि तित्तो निंबो कक्खडो पाहाणो चू०। २ एकेनापि स पूर्गों द्वाभ्यामपि पूर्णः शतमपि मायात् । लक्षशतेनापि पूर्णः कोटीसहस्रमपि मायात् ॥१॥
Pasex89038000000
For Private And Personal