SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥ १० ॥ www.kobatirth.org Acharya Shri Kailashsagar mandir गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्खानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम्- "भूढनइयं सुर्य कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो णत्थि पुहुचे समोयारो || १ ||" तथा "आसज उ सोयारं नए नय विसारउ ब्रूया, " संख्याप्रमाणं वष्टधा - नामस्थापनाद्रव्यक्षेत्रकालपरिमाण पर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारः, सापि | कालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाणसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः | संख्येया गाथा: संख्येया वेढा : संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारचिन्त्यते सा च खपरसमयतदुभ| यभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारथ, तत्राध्य| यनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं निर्युक्तिद्वक्ष्यति । साम्प्रतं निक्षेपावसरः, स च त्रिधा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पत्रेऽध्ययनं, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव, नामनिष्पने तु समय इति नाम, तनिक्षेपार्थ निर्युक्तिकार आह— नाम व दविएं खेसे काले" कुतित्थसंगारे " । कुलंगणसंकरंगंडी" बोद्धवो भावसमए य ॥ २९ ॥ नामस्थापनाद्रव्यक्षेत्र काल कुतीर्थसंगारकुलगण संकरगण्डी भावभेदात् द्वादशधा समयनिक्षेषः, तत्र नामस्थापने क्षुण्णे, द्रव्यंस१ वस्तुनः पर्यायाणां संभवतां निगमनं । २ मूढनयिकं ( वयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥ १ ॥ ३ आसाद्य तु श्रोतारं नयानू नयविशारदो ब्रूयात् ॥ For Private And Personal १ समया ध्ययने अ नुयोगद्वाराणि ॥ १० ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy