________________
Acharya Shri Kailashsag
Shri Mahavir
www.kobatirth.org
a nmandir
dhana Kendra
एवमेगे उ पासत्था, मिच्छदिट्ठी अणारिया । अज्झोववन्ना कामेहिं, पूयणा इव तरुणए ॥ १३ ॥ | तुशब्दः पूर्वसाद्विशेषणार्थः, 'एवमिति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोऽत्रापि सम्बन्धनीयः, एवमिति || प्राणातिपातादिषु वर्तमाना 'एके' इति बौद्ध विशेषा नीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात पार्श्वे तिष्ठन्तीति पार्श्वस्थाः, खयथ्या वा पार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः, त एवं 'प्रज्ञापयन्ति' प्ररूपयन्ति अनार्याः, अनार्यकर्मकारितात् , तथाहि ते वदन्ति-"प्रियादर्शनमेवास्तु, किमन्यैदर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि
चेतसा ॥१॥" किमित्येवं तेऽभिदधतीत्याह-'स्त्रीवशं गताः' यतो युवतीनामाज्ञायां वर्तन्ते 'बाला' अज्ञा रागद्वेषोपहत81 चेतस इति, रागद्वेषजितो जिनास्तेषां शासनम्-आज्ञा कषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वे-18|
षिणः 'एतद्' वक्ष्यमाणमूचुरिति ॥९॥ यदृचुस्तदाह-यथेत्युदाहरणोपन्यासार्थः, 'यथा' येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं & समुत्थितं पिटकं वा तज्जातीयकमेव तैदाकूतोपशमनार्थ 'परिपीड्य' पूयरुधिरादिकं निर्माल्य मुहूर्तमात्रं सुखितो भवति, न च |
दोषेणानुषज्यते, एवमत्रापि 'स्त्रीविज्ञापनायां युवतिप्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्यात् ?, न ह्येतावता क्लेदापगममात्रेण दोषो भवेदिति ॥१०॥ स्यात्तत्र दोषो यदि काचित्पीडा भवेत् , न चासाविहास्तीति दृष्टान्तेन दर्शयति१ चक्षुषेति प्र० । २ आकोपः वि०प० तदाकृतो० प्र० ।
For Private And Personal