________________
Acharya Shri Kailashab
yanmandit
Shri Mah
a
www.kabaarth.org
dhana Kende
त्तियुतं
सूत्रकृताङ्गं || 'यथे त्ययमुदाहरणोपन्यासार्थः, 'मन्धादन' इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितम् अनालोडयनुदकं ||
|३ उपसशीलाङ्का-18 पिबत्यात्मानं प्रीणयति, न च तथाऽन्येषां किञ्चनोपघातं विधत्ते, एवमत्रापि स्त्रीसम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्री- गांध्य० चाय-य- 1णनम् , अतः कुतस्तत्र दोषः स्यादिति ॥११॥ अस्मिन्नेवानुपघातार्थे दृष्टान्तबहुसख्यापनार्थ दृष्टान्तान्तरमाह-'यथा' येन प्रका-18| उद्देशः ४
रेण विहायसा गच्छतीति विहंगमा-पक्षिणी 'पिंगेति कपिञ्जला साऽऽकाश एव वर्तमानाः 'तिमितं' निभृतमुदकमापिबति, NO एवमत्रापि दर्भप्रदानपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राद्यर्थ स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमे॥९८॥
18 तेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकलेन परात्मनोश्च सुखोत्पादकलेन किल & | मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शेन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् स्वीगात्रासंस्पर्शेन पुत्रार्थ न कामार्थ ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषः, तथा चोचुस्ते-"धर्मार्थ | पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विद्यते ॥१॥” इति, एवमुदासीनतेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह
298-99999999es
जह णाम मंडलग्गेण सिरं छेत्तू ण कस्सइ मणुस्सो । अच्छेज्न पराहुत्तो किं नाम ततो ण धिप्पेजा ? ॥२३॥19॥१८॥ जह वा विसगंडूसं कोई घेत्तूण नाम तुण्हिक्को । अण्णेण अदीसंतो किं नाम ततो न व मरेज्जा! ॥५४॥ जह नाम सिरिघराओ कोइ रयणाणि णाम घेत्तूणं । अच्छेज्ज पराहुत्तो किं णाम ततो न घेप्पेज्जा ? ॥ ५५॥|!!
For Private And Personal