________________
Acharya Shri Kailashsa
Shri Maha N
www.kobatirth.org
boyanmandir
adhana Kendra
सूत्रकृताङ्गं कुतश्विजातिसरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादी-18 ३ उपसशीलाङ्का-शनामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति ॥१॥ किश्चान्यत्-केचन कुतीथिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा
गोंध्य० चाीयवृ| स्ववाः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः-तन्निवासिनो
उद्देशः४ त्तियुतं
लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमीराजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहारादिकं 'भुक्त्वैव' भुञ्जान एव सिद्धि प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतो|दकादिपरिभोगात्सिद्ध इति ॥ २॥ अपिच
आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥ ३॥ एते पुत्वं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुअं ॥ ४॥
आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा 8 | इति श्रूयते ॥ ३॥ एतदेव दर्शयितुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वमिन्काले त्रेताद्वापरादौ 'महापुरुषा
९५॥ | इति प्रधानपुरुषा आ-समन्तात् ख्याताः आख्याताः-प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आहेते प्रवचने ऋषि-17
भाषितादौ केचन 'सम्मता' अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् ॥ ४ ॥ एतदुपसंहारद्वारेण परिहरन्नाह
For Private And Personal