SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir 16 ana Kendra www.kcbatirth.org Acharya Shri Kailashsa a nmandir ३.उपस गोध्य० मूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं उद्देशः ३ ॥९३॥ RREeeeeeeeeeeeeeee "पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चखारि, न हन्तव्यानि हेतुभिः ॥१॥" अन्यच्च किमनया २० बहिरङ्गया युक्त्याऽनुमानादिकयात्र धर्मपरीक्षणे विधेये कर्तव्यमस्ति, यतः प्रत्यक्ष एव बहुजनसंमतखेन राजाद्याश्रयणाचायमवासदभिप्रेतो धर्मः श्रेयानापर इत्येवं विवदन्ते, तेषामिदमुत्तरम्-न ह्यत्र ज्ञानादिसाररहितेन बहुनापि प्रयोजनमस्तीति, उक्तं च-"एरंडकहरासी जहा य गोसीसचंदनपलस्स । मोल्ले न होज सरिसो कित्तियमेत्तो गणिजंतो॥१॥" तेहवि गणणा| तिरेगो जह रासी सो न चंदनसरिच्छो । तह निविण्णाणमहाजणोवि सोज्झे विसंवयति ॥२॥ एको सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं । होइ वरं दद्ववो णहु ते बहुगा अपेच्छंता ॥३॥ एवं बहुगावि मूढा ण पमाणं जे गई ण याणंति । संसारगमणगुविलं णिउणस्स य बंधमोक्खस्स ॥ ४॥" इत्यादि ॥ १७ ॥ अपिच-रागश्च-प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीथिकानां ते तथा, 'मिथ्यात्वेन' विपर्यस्तावबोधेनातत्त्वाध्यवसायरूपेण 'अभिद्रुता' व्याप्ताः सद्युक्तिभिर्वादं कर्तुमसमर्थाः क्रोधानुगा 'आक्रोशान्' असभ्यवचनरूपांस्तथा दण्डमुष्टयादिभिश्च हननव्यापारं 'यान्ति' आश्रयन्ते । असिन्नेवार्थे प्रतिपाये दृष्टान्तमाह-यथा 'टडणा' म्लेच्छविशेषा दुर्जया यदा परेण बलिना खानीकादिनाभिद्रूयन्ते तदा ते नानाविधैरप्यायुधैर्योद्धुमसमर्थाः सन्तः पर्वतं शरणमाश्रयन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाद्युपहत 999999999999900 ||९३॥ १ एरण्डकाष्ठराशियथा च गोशीर्षचन्दनपलस्य । मूल्येन न भवेत् सदृशः कियन्मात्रो गण्यमानः ॥१॥ २ तथापि गणनातिरेको यथा राशिः स न चन्दनसदृशः । तथा निर्विज्ञानमहाजनोऽपि मूल्ये विसंवदते ॥ २ ॥ ३ एकः सचक्षुष्को यथा अन्धानां शतैर्बहुमिर्भवति वरं द्रष्टव्यो नैव बहुका अप्रेक्षमाणाः ॥३॥ ४ एवं बहुका अपि मूढा न प्रमाणं ये गतिं न जानन्ति । संसारगमनवकां निपुणयोर्बन्धमोक्षयोश्च ।। ४ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy