SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir hana Kendra www.kcbatirth.org Acharya Shri Kailashsagaros mandir IS तामेव वाचम् दर्शयति-'गृहिणा' गृहस्थानां यदभ्याहृतं तद्यतेर्मोक्तुं 'श्रेयः' श्रेयस्करं, न तु भिक्षूणां सम्बन्धीति, अग्रे तनुखं चास्या वाच एवं द्रष्टव्यं-यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूद्गमादिदोषरहितमिति ॥१५॥ किञ्चधर्मस्य प्रज्ञापना-देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यत-18 | यस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते-'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदानादिना यतेलानाद्यवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः धर्मप्रज्ञापनाभिः 'पूर्वम् आदौ सर्वज्ञैः 'प्रकल्पितं' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थ प्ररूपयन्ति यथा-असंयतैरेपणाद्यनुपयुक्तैर्लानादेवैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्पद्वेषिणश्चेत्यापन्नमिति ॥ १६ ॥ अपिच___सबाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुजोवि पगम्भिया ॥ १७ ॥ रागदोसाभिभूयप्पा, मिच्छत्तेण अभिडुता । आउस्से सरणं जंति, टंकणा इव पव्वयं ॥ १८ ॥ ते गोशालकमतानुसारिणो दिगम्बरा वा सर्वाभिरर्थानुगताभियुक्तिभिः सवेरेव हेतुदृष्टान्तैः प्रमाणभूतैरशक्नुवन्तः स्वपक्षे आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः तमायुक्तिभिः प्रतिपादयितुम् सामाभावाद् 'वादं निराकृत्य' सम्यग्हेतुदृष्टान्तैयो वादो-जल्पस्तं परित्यज्य ते तीथिका 'भूयः' पुनरपि वादपरित्यागे सत्यपि 'प्रगल्भिता' धृष्टतां गता इदमूचुः, तद्यथा eeeeeeeeeeeeeeeeeeee eaeseserseseeeeeeeeeeeeseseg For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy