________________
Shri Mahavir
hana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagaros
mandir
IS तामेव वाचम् दर्शयति-'गृहिणा' गृहस्थानां यदभ्याहृतं तद्यतेर्मोक्तुं 'श्रेयः' श्रेयस्करं, न तु भिक्षूणां सम्बन्धीति, अग्रे
तनुखं चास्या वाच एवं द्रष्टव्यं-यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूद्गमादिदोषरहितमिति ॥१५॥ किञ्चधर्मस्य प्रज्ञापना-देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यत-18 | यस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते-'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदानादिना यतेलानाद्यवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः धर्मप्रज्ञापनाभिः 'पूर्वम् आदौ सर्वज्ञैः 'प्रकल्पितं' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थ प्ररूपयन्ति यथा-असंयतैरेपणाद्यनुपयुक्तैर्लानादेवैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्पद्वेषिणश्चेत्यापन्नमिति ॥ १६ ॥ अपिच___सबाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुजोवि पगम्भिया ॥ १७ ॥
रागदोसाभिभूयप्पा, मिच्छत्तेण अभिडुता । आउस्से सरणं जंति, टंकणा इव पव्वयं ॥ १८ ॥ ते गोशालकमतानुसारिणो दिगम्बरा वा सर्वाभिरर्थानुगताभियुक्तिभिः सवेरेव हेतुदृष्टान्तैः प्रमाणभूतैरशक्नुवन्तः स्वपक्षे आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः तमायुक्तिभिः प्रतिपादयितुम् सामाभावाद् 'वादं निराकृत्य' सम्यग्हेतुदृष्टान्तैयो वादो-जल्पस्तं परित्यज्य ते तीथिका 'भूयः' पुनरपि वादपरित्यागे सत्यपि 'प्रगल्भिता' धृष्टतां गता इदमूचुः, तद्यथा
eeeeeeeeeeeeeeeeeeee
eaeseserseseeeeeeeeeeeeseseg
For Private And Personal