________________
Shri Mahal
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
4Gyanmandir
be
३ उपसगांध्य उद्देशः३
सत्रकता ||| भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया पइजीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोप-12 शीलाङ्का- करणं परिहृतवन्तः, तदभावाच्चावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति चार्यायव- | भावः ॥ १३ ॥ अपि च-तत्त्वेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीवित्तियुतं
| कादयः बोटिका वा 'अनुशासिताः' तदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः, केन ?-'अप्रतिज्ञेन' नास्य मयेदमसदपि ॥९२॥
समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थः, कथमनुKe शासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव
इत्येष 'न नियतो न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा-ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा 'कृतिः करणमपि भवदीयमसमीक्षितमेव, यथा चापोलोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितं, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ॥ १४ ॥ यथाप्रतिज्ञातमाहएरिसा जावई एसा, अग्गवेणु व करिसिता। गिहिणो अभिहडं सेयं, भुंजिउंण उ भिक्खुणं ॥१५॥
N धम्मपन्नवणा जा सा, सारंभा ण विसोहिआ।ण उ एयाहिं दिट्टीहिं, पुवमासिं पग्गप्पिअं॥ १६ ॥ येयमीक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद्-वंशवत् कर्षिता तन्वी युक्त्यक्षमसात् दुर्बलेत्यर्थः, १
॥ ९२॥
For Private And Personal