SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailash www.kobatirth.org a Shri Maha nmandir r adhana Kendra ष्किञ्चना एवमभ्युपगम कृखा यूयं भुङ्ग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु, तत्परिभोगाच्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मृच्छा कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च 'ग्लानस्य' भिक्षाटनं कर्तुमसमथेस यदपरैगृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभावीति, तमेव दर्शयति—यच्च गृहस्थीजोदकाद्युपमर्दैनापादितमाहारं भुक्खा तं ग्लानमुद्दिश्योद्देशकादि 'यत्कृतं' यन्निष्पादितं । तदवश्यं युष्मतपरिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषु भुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्त्यं कारयन्तो [8] यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनचेति ॥ १२ ॥ किश्चान्यत् लित्ता तिवाभितावेणं, उज्झिआ असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥ || तत्तेण अणुसिट्टा ते, अपडिन्नेण जाणया । ण एस णियए मग्गे, असमिक्खा वती किती ॥१४॥ योऽयं षड्जीवनिकायविराधनयोद्दिष्टभोजितेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तीब्रोभितापः-कर्मबन्धरू-2 पस्तेनोपलिप्ताः-संवेष्टितास्तथा 'उज्झिय'त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोद्देशकादिभोजिखात् तथा 'असमाहिता' शुभाध्यवसायरहिताः सत्साधुप्रद्वेषिखात् , साम्प्रतं दृष्टान्तद्वारेण पुनरपि तदोषाभिधित्सयाऽऽह-यथा 'अरुषः । व्रणयातिकण्डूयितं-नखैर्विलेखनं न श्रेयो-न शोभनं भवति, अपि खपराध्यति-तत्कण्डूयनं व्रणस्य दोषमावहति, एवं १ प्रसझापादनं, तैःसंबन्धमात्रस्य परिग्रहत्वाभ्युपगमात्, अन्यथा निर्मूर्छ धर्मोपकरणधरणापत्तेः For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy