________________
Shri Mahavi
r ana Kendra
www.kcbatrth.org
Acharya Shri Kailashaga
nmandir
सूत्रकृताङ्गं शीलाङ्काचायीय त्तियुतं-
॥ ९१॥
इति ॥ ९॥ साम्प्रतमुपसंहारव्याजेन दोपदर्शनायाह-'एवं' परस्परोपकारादिना यूयं गृहस्था इव सरागस्थाः-सह रागेण ३ उपसवर्तत इति सरागः-खभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं परस्परतो वशमुपागताः-परस्परायत्ताः, यतयो हि निः- गोध्य० सङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्ट-अपगतः सत्पथ:-सद्भावः-सन्मार्गः परमार्थों
उद्देशः३ येभ्यस्ते तथा । एवम्भूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति ॥ १० ॥ अयं तावत्पूर्वपक्षः, अस्य च दृषणायाह
अह ते परिभासेज्जा, भिक्खु मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ ११ ॥ तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या।तं च वीओदगं भोच्चा, तमुदिस्सादि जं कडं ॥१२॥ 8 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलखेनोपस्थितान् भिक्षुः 'परिभाषेत' ब्रूयात् , किम्भूतः १-'मोक्षविशारदो' मोक्षमा-16 र्गस्य-सम्यगज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम् अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं, यदिवा-रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं, तथाहि-सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यमदभ्युपगमस्य दूषणाद्वेषः, अर्थ(थ)वं पक्षद्वयं सेवध्वं ययं, तद्यथा-वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजिबाद
HIS९१॥ हस्थाः यतिलिङ्गाभ्युपगमात्किल प्रबजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा-खतोऽसदनुष्ठानमपरश्च सदनुष्ठायिनां निन्दनमितिभावः ॥ ११॥ आजीविकादीनां परतीथिकानां दिगम्बराणां चासदाचारनिरूपणायाह-किल वयमपरिग्रहतया नि
For Private And Personal