________________
Shri Mahavir Ja
p ana Kendra
mandir
www.kobatirth.org
Acharya Shri Kailashsagars परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा, त एवं वक्ष्यमाणं परि-समन्ताद्भाषन्ते । तं भिक्षुकं साध्वाचारं साधु-शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण एवं वक्ष्यमाणं 'परिभाषन्ते' साध्वाचारनिन्दां विदधति त एवंभूता 'अन्तके' पर्यन्ते दरे 'समाधे' मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति ।। ८॥ यत्ते प्रभाषन्ते तदर्शयितमाह
संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया । पिंडवायं गिलाणस्स, जं सारेह दलाह य ॥९॥
एवं तुब्भे सरागत्था, अन्नमन्नमणुवसा। नट्ठसप्पहसब्भावा, संसारस्स अपारगा ॥ १०॥ | सम्-एकी भावेन परस्परोपकार्योपकारितया च 'बद्धाः' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा-गृहस्थास्तैः समः-तुल्यः
कल्पो-व्यवहारोऽनुष्ठानं येषान्ते सम्बद्धसमकल्पा-गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः, तथाहि-यथा गृहस्था परस्परोपकारेण | माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मृच्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि 'अन्योऽन्य' परस्परतः शिष्याचार्याधुपकारक्रियाकल्पनया मृच्छिताः, तथाहि-गृहस्थानामयं न्यायो यदुत-परस्मै दानादिनोपकार इति, न तु यतीनां, कथमन्योऽन्यं मृच्छिता इति दर्शयति-'पिण्डपातं' भैक्ष्यं 'ग्लानस्य' अपरस्य रोगिणः साधोः यद-यस्मात् 'सारेह'त्ति अन्वेषयत, तथा 'दलाह यत्ति ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थ ददध्वं, चशब्दादाचार्यादेः वैयावृत्त्यकरणाद्युपकारेण वर्तध्वं, ततो गृहस्थसमकल्पा
१ अन्वेषयन्ते प्र.
esesesercedeseeeeeeeeserceae
पत्रोऽपि मात्रादावित्येवं 'माच्छता
परमै दानादिनोपकार इति, न तु
तथा 'दलाह
सूत्रकृ. १६
For Private And Personal