________________
Shri Mahavir
a dhana Kendra
www.kcbatirth.org
Acharya Shri Kailashag
a
nmandir
सूत्रकृताङ्गं
गाध्य०
दिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपि खेवं मन्यन्ते-किमपरमत्रासाकं भविष्यति', यदि परं मरणं ३ उपसशीलाङ्का-16 स्थात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तम्-"विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छता | चार्यायवृ- विशदम् । प्राणैयदि शूराणां भवति यशः किं न पर्याप्तम् ॥१॥"॥६॥ तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्शन्तिकमाह- उद्देशः ३ त्तियुतं
एवं समुट्ठिए भिक्खू , वोसिज्जाऽगारबंधणं । आरंभं तिरियं कद्दु, अत्तत्ताए परिवए ॥७॥ ॥९ ॥ तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतए ते समाहिए ॥८॥
यथा सुभटा ज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्नद्धबद्धपरिकराः करगृहीतहेतयः प्रतिभटसमितिभेदिनो न || पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि' साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्यक-संयमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तम्-“कोहं माणं च मायं च, लोइं पंचिंदियाणि य । दुजयं चेवमप्पाणं, सबमप्पे जिए जियं ॥१॥" किं कृखा समुत्थित इति दर्शयति–व्युत्सृज्य' त्यक्सा 'अगारबन्धनं' गृहपाशं तथा 'आरम्भ | सावद्यानुष्ठानरूपं 'तिर्यकृत्वा' अपहस्त्य आत्मनो भाव आत्मसम्-अशेषकर्मकलङ्करहितलं तमै आत्मखाय, यदिवा-आ
त्मा-मोक्षः संयमो वा तद्भावस्तस्सै-तदर्थ परि-समन्ताद्वजेत-संयमानुष्ठानक्रियायां दत्तावधानो भवेदित्यर्थः ॥७॥ ॥९०॥ | नियुक्तौ यदभिहितमध्यात्मविषीदनं तदुक्तम् , इदानीं परवादिवचनं द्वितीयमाधिकारमधिकृत्याह-'त' मिति साधुम् 'एके' ये
१ क्रोधः मानश्च माया च लोभः पश्चेन्द्रियाणि च । दुर्जयं चैवात्मनां सर्वमात्मनि जिते जितम् ॥ १॥ २ हस्तयित्वा प्र० । ३ परिवादि० प्र०।
seceicerceraceaeeeeeeeeee
For Private And Personal