________________
Shri Mana
r adhana Kendra
www.kobatirth.org
Acharya Shri Kallassa
मूत्रकृताङ्गं
एवं तु समणा एगे, अबलं नच्चाण अप्पगं । अणागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥३॥ १३ उपसशीलाङ्काचाीयको जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइज्जता पवस्खामो, ण णो अत्थि पकप्पियं ॥४॥|| गोध्यः
उद्देश:३ त्तियुतं 'एवम्' इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति ?, एव
| मेव 'श्रमणाः' प्रजिता 'एके' केचनादृढमतयोऽल्पसत्त्वा आत्मानम् 'अबलं' यावज्जीवं संयमभारवहनाक्षम ज्ञाखा अनागत॥ ८९॥
| मेव भयं 'दृष्ट्रा' उत्प्रेक्ष्य तद्यथा-निष्किञ्चनोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजी
विकाभयमुत्प्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्कं वैद्यकं होराशास्त्रं मत्रादिकं वा श्रुत18 मधीतं ममावमादौ त्राणाय स्यादिति ॥३॥ एतच्चैतेऽवकल्पयन्तीत्याह-अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गतिः
|बहूनि प्रमादस्थानानि विद्यन्ते अतः 'को जानाति?' कः परिच्छिनत्ति 'व्यापात' संयमजीवितात् भ्रंशं, केन पराजितस्य मम | संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः' स्त्रीपरिपहात् उत'उदकात्' स्नानाद्यर्थमुदकासेवनाभिलाषाद, इत्येवं ते वराकाः प्रक-| ल्पयन्ति, न 'ना' असाकं किञ्चन 'प्रकल्पितं' पूर्वोपार्जितद्रव्यजातमस्ति यत्तस्यामवस्थायामुपयोगं यास्यति, अतः 'चोद्यमाना' परेण पृच्छचमाना हस्तिशिक्षाधनुर्वेदादिकं कुटिलविण्टलादिकं वा 'प्रवक्ष्यामः कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम्
१ अवकप्पंतीति टीका । २ वियावात इति टीकाकृदमिप्रायः । ३ कुष्टलमण्डलादि० । कुण्टलविण्टलादि ।
॥८
For Private And Personal