________________
Shri Mahan
a dhana Kendra
www.kobatirth.org
Acharya Shri KailashsaN
yanmandir
सूत्रकृताङ्ग 18/ किं पुनर्जरद्वस्येति जीर्णग्रहणम् , एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्ते-|| ३ उपसशीलाङ्का-19 | रुपसगितानां मन्दानामिति ॥ २१ ॥ सर्वोपसंहारमाह-'एवं पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमन्त्रणं' गोध्य० चायीय विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मृञ्छिता' अत्यन्तासक्ताः तथा स्त्रीषु । उद्देशः ३ त्तियुतं
| 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्नाः' कामगतचित्ताः संयमेऽवसीदन्तोऽपरे॥८॥ णोद्युक्तविहारिणा नोद्यमानाः-संयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्प-10
18 सत्त्वा गृहं गता-गृहस्थीभूताः । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥२२॥ इति उपसर्गपरिज्ञाऽध्ययनस्य द्वितीय उद्देशः ॥
eleceaeeeeeeee
अथ तृतीयस्योपसर्गाध्ययनस्य तृतीयोद्देशकः प्रारभ्यते ॥
उपसर्गपरिज्ञायां उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकाभ्यामुपसर्गा अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
For Private And Personal