SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsa o yanmandir चर्या-दशविधचक्रवालसामाचारी इच्छामिच्छेत्यादिका तया चोदिताः-प्रेरिता यदिवा भिक्षुचर्यया करणभूतया सीदन्तथोदिताः-तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तच्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं वर्तयितुमसमर्थाः सन्तः 'तत्र' तस्मिन् संयमे मोक्षकगमनहेतौ भवकोटिशतावाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, | तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्ण संयम परित्यजन्ति, दृष्टान्तमाह-ऊर्ध्वं यानमुद्यान-मार्गस्योन्नतो भाग उट्टक१ मित्यर्थः तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति-ग्रीवां पातयिखा तिष्ठन्ति नोत्क्षिप्तभरनिर्वा-1 1 हका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपञ्चमहावतभारं वोढुमसमर्थाः पूर्वोक्तभावावतैः पराभग्ना विषीदन्ति ॥२०॥ किञ्च अचयंता व लूहेणं, उवहाणेण तजिया । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ॥ २१ ॥ एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थीसु । अज्झोववन्ना कामेहि, चोइज्जता गया गिहं ॥ २२ ॥ तिबेमि ॥ इति उवसग्गपरिणाए बितिओ उद्देसो सम्मत्तो ॥३-२॥ (गाथागं० २१३) 'रूक्षेण संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यन्तरेण तपसा तर्जिता' बाधिताः18 सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि उदृतमस्तके 'जीणों' दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते १ बाधिता इति प्र०२ तण प्र० For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy