SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्यीय चियुर्त 112011 www.kobatirth.org Acharya Shri Kailashsagasanmandir ३ उपस गोध्य० 'वस्त्रं ' चीनांशुकादि 'गन्धा: ' कोष्ठपुटपाकादयः, वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्' | कटककेयूरादिकं तथा 'स्त्रियः' प्रत्यग्रयौवनाः ' शयनानि च ' पर्यङ्कतूलीप्रच्छदप टोपधानयुक्तानि इमान् भोगानिन्द्रियमनोऽनु| कूलानस्माभिकितान् 'भङ्ग' तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं ' पूजयामः' सत्कारयाम इति ॥ १७ ॥ अपि - १) उद्देशः २ च - यस्त्वया पूर्व 'भिक्षुभावे' प्रव्रज्यावसरे 'नियमो' महात्रतादिरूपः 'चीर्णः' अनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन हे सुव्रत ! स साम्प्रतमपि ' अगारं' गृहम् 'आवसतः' गृहस्थभावं सम्यगनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुकृतस्यानुचीर्णस्य नाशोऽस्तीति भावः ॥ १८ ॥ किञ्च - चिरं दूइज्माणस्स, दोसो दाणिं कुतो तव ? । इच्चेव णं निमंतेंति, नीवारेण व सूर्यरं ॥ १९ ॥ चोइया भिक्खचरियाए, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला ॥२०॥ 'चिरं' प्रभूतं कालं संयमानुष्ठानेन 'दूइज्माणरस 'ति विहरतः सतः 'इदानी' साम्प्रतं दोषः कुतस्तव ?, नैवास्तीति भावः, | इत्येवं हस्त्यश्वरथादिभिर्वस्त्रगन्धालङ्कारादिभिश्व नानाविधैरुपभोगोपकरणैः करणभूतैः 'ण' मिति वाक्यालङ्कारे 'तं' भिक्षु साधुजीविनं 'निमन्त्रयन्ति' भोगबुद्धिं कारयन्ति, दृष्टान्तं दर्शयति-यथा 'नीवारेण' त्रीहिविशेषकणदानेन 'सुकरं' वराहं कूटके प्रवेशयन्ति एवं तमपि साधुमिति ॥ १९ ॥ अनन्तरोपन्यस्तवात पसंहारार्थमाह - भिक्षूणां - साधूनामुद्युक्तविहारिणां For Private And Personal 1160 11
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy