________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars
Gomandir
सूत्रकृताङ्ग शीलाङ्काचार्यायवृ
त्तियुतं
॥९
॥
996SSSSSSSSSESee
तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनि चत्वायनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेश- १ समयानिक्षेपावसरमानीयत इत्युपक्रमः स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षड्रप आवश्यकादिष्वेव प्रपश्चितः, शास्त्रीयो- ध्ययने अऽप्यानुप्रींनामप्रमाणवक्तव्यतार्थाधिकारसमवताररूपः षोढव, तत्रानुपूर्यादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतार,
नुयोगद्वातत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्व्या गणनानुपूर्ध्या समवतरति, 19॥
राणि सापि विधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपूर्यो प्रथमं पश्चानुप्रया षोडशम् अनानुप चिन्त्यमानमस्यामेवैकादिकायामकोत्तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनानुपूया तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा-'एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः। राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम ॥१॥' प्रस्तारानयनोपायस्वयम्-"पुवाणुपुचि हेट्ठा समयाभेएण कुण जहाजेर्से । उवरिमतुल्लं पुरओ नसेज पुवकमो सेसे ॥१॥"||8| तत्र-'गणितेऽन्त्यविभक्ते तु, लब्धं शेषर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥' अयं श्लोकः शिष्यहितार्थ विवियते-तत्र सुखावगमार्थ षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं१२३४५६ षट् पदानि स्थाप्यानि,एतेषां | परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते,तस्मिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच्च | पण्णां पतीनामन्त्यपतौ षट्कानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम् , एवमधोऽधश्चतुष्कत्रिकद्विकैककानां प्रत्येकं । विंशत्युत्तरशतं न्यस्यम् , एवमन्त्यपतौ सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तदि-18 || शत्युत्तरं शतं लब्धं, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहते लब्धा चतुर्विंशतिः, तावन्तस्तावन्तश्च पश्चकचतुष्कत्रिकद्विकैककाः
eeeeeeeee
For Private And Personal