SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Matrix Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage Granmandir Sa श भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यतं विधत्त यूयमिति शिष्याणामुपदेशो दीयते सप्तमे खिदमभिहितं, तद्यथा-निःशीला-गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स परित्यक्तनिःशीलकुशील इति, तथा सुशीला-उद्युक्तविहारिणः संविनाः-संवेगमनास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे | त्वेतत्प्रतिपाद्यते, तद्यथा-ज्ञाखा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति, नवमे अर्थाधिकारस्वयं, तद्यथा-यथाऽवस्थितो धर्मः कथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे खयमर्थाधिकारः, 1 तद्यथा-'समवस्ता' अवतीर्णा व्यवस्थिताश्वतर्षु मतेषु क्रियाक्रियाज्ञानवैनयिकाख्येष्वभिप्रायेषु विषष्ट्युत्तरशतत्रयसंख्याः पापण्डिनः स्वीयं स्वीयमर्थ प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे विदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्था|धिकारः, तद्यथा-शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय इति, पञ्चदशे खादानीयाख्येऽध्ययनेर्थाधिकारोऽयं, तद्यथा-आदीयन्ते-गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्या वा ते च प्रागुपन्यस्तपदैरथैश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं-सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमों व्यावयेते, तद्यथा-पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहितः सोध 'पिण्डितवचनेन' संक्षिप्ताभिधानेन प्रतिपाद्यत इति ॥ २८ ॥ 'गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं । इचो इक्विक पुण अज्झयणं कित्तयिस्सामि ॥१॥ १गुणानुरूपगु. प्र. २ गाथाषोडशकानां पिण्डार्थों ( वर्णितः समुदायार्थः) समासेन । इत एकैकं पुनरध्ययनं कीर्तयिष्यामि ॥१॥३ चूर्णिगाथा ISIS तद्यथा-शिष्याणां गुणदोपका-आदीयन्ते गृह्यन्ते उपादीयन्त सातच्यात्र व्यावर्ण्यत इति, पोडश मानन || Saeeeeeeeeeeeees कभ99999990000000000 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy