________________
Shri Manalo
radhana Kendra
www.kcbatrth.org
Acharya Shri Kailash i
m
endit
चायीयवृ
सूत्रकृताङ्ग स्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि पोडश द्रव्याणि, क्षेत्रषोडशकं षोडशाकाशप्रदेशाः, काल- १ समयाशीलाङ्का र षोडशकं षोडश समयाः एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तित्वा- ध्ययने -
दिति । श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ २३ ॥ साम्प्रतमध्ययनाना। ध्ययनार्थीत्तियुतं प्रत्येकमाधिकार दिदर्शयिषयाऽऽह
धिकारा ससमयपरसमयपरूवणा य णाऊण बुझणां चेव । संबुद्धस्सुवसग्गी थीदोसविवजणों चेष ॥ २४ ॥ ॥८॥
उवसग्गभीरुणो थीवसस्स णरएसु होज्न उववाओ । एव महप्पा वीरो जयमाह तहा जएबाह ॥ २५॥ परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । णाऊण वीरियदुगं पंडियवीरिए पयहेइ (पयहिर्जा) | ॥ २६ ॥धम्मो समाहि मैग्गो समोसदा उसु सववादीसु । सीसगुणदोसकहणा "गंथंमि सदा गुरुनिवासो ॥ २७॥ आदाणिय संकलिया आदाणीयंमि आदयचरितं । अप्परगंथे पिडियवपणेणं होइ भहिगारो ॥२८॥ तत्र प्रथमाध्ययने खसमयपरसमयप्ररूपणा, द्वितीये स्खसमयगुणान् परसमसदोषांश्च झाला खसमय एव बोधो विधेय इति । तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे खयमर्थाधिकारः, तद्यथाउपसर्गासहिष्णोः स्त्रीवंशवर्तिनोऽवश्यं नरकेषुपपात इति, पष्ठे पुनः 'एवमिति अनुकूलप्रतिकूलोपसर्गसहनेन खीदोषवर्जनेन च १नीवशगस्य प्र.
PANCaeoloceaeeeccccces
॥८
॥
For Private And Personal