SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Maha Acharya Shri Kailashsag a nmandir seeeeeeeeeeeeeeeeeera r adhana Kendra www.kcbatirth.org 'ज्ञातयः स्वजनाः 'तं' यतिं असमाधिना प्रतिबध्नन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम्-"अमित्तो मि-| त्तवेसेणं, कंठे घेत्तूण रोयइ । मा मित्ता ! सोग्गई जाहि, दोवि गच्छामु दुग्गई ॥१॥" ॥ १० ॥ अपिच विबद्धो नातिसंगहि, हत्थीवावी नवग्गहे । पिट्टतो परिसप्पंति, सुयगोव अदूरए ॥ ११॥ ___एते संगा मणूसाणं, पाताला व अतारिमा। कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ॥१२॥ || a विविधं बद्धः-परवशीकृतः विवद्धो ज्ञातिसङ्गैः-मातापित्रादिसम्बन्धैः, ते च तस्य तस्मिन्नवसरे सर्वमनुकूलमनुतिष्ठन्तो धृति-181 | मुत्पादयन्ति, हस्तीवापि 'नवग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलै| रुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उत्प्रवजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः ॥११॥ सङ्गदोषदर्शनायाह-| 'एते' पूर्वोक्ताः सज्यन्त इति सङ्गाः-मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रतिष्ठितभूमितलखात् ते 'अतारिमत्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्वैर्दुःखेनातिलचन्ते, 'यत्र च' येषु सङ्गेषु 'क्लीवा' अ-10 समर्थाः 'क्लिश्यन्ति' क्लेशमनुभवन्ति, संसारान्तर्वतिनो भवन्तीत्यर्थः, किंभूताः?-'ज्ञातिसङ्गै पुत्रादिसम्बन्धैः 'मूञ्छिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति ॥ १२ ॥ अपिच. १ अमित्रमित्रवेषेण कण्ठे गृहीत्वा रोदिति । मा मित्र ! सुगतीर्याः द्वावपि गच्छावो दुर्गतिम् ॥ १॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy