SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailashg a nmandir सूत्रकृताङ्गं तं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिज्जा, सोच्चा धम्ममणुत्तरं ॥ १३ ॥ ३ उपसशीलाङ्का गोध्य० अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४ ॥ चायीयवृ उद्देशः २ त्तियुतं 1 'तं च' ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्जपरिज्ञया ( ज्ञाला ) प्रत्याख्यानपरिज्ञया परिहरेत् । किमिति ?, यतः 'सर्वेऽपि' ये ॥८६॥ । केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते । ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं-गृहावासपाशं || । 'नाभिकाङ्केत्' नाभिलपेत्, प्रतिकूलैचोपसर्गः सद्भिर्जीविताभिलाषी न भवेद् , असमञ्जसकारिखेन भवजीवितं नाभिकाङ्केत् । 1 किं कृता ?-'श्रुत्वा' निशम्यावगम्य, कम् ?–'धर्म' श्रुतचारित्राख्यं, नास्योत्तरोऽस्तीत्यनुत्तरं–प्रधानं मौनीन्द्रमित्यर्थः ॥१३॥ 1 अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा 'अहो' इति, तच्च विसये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदि-1 18 तखात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोद-18 18 यापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञा-19 नेन 'आ(प्र)वेदिताः' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततचा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति' अप्रमत्ततया तदूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्तिं कुर्वन्तीति ॥१४॥ तानेवावान् दर्शयितुमाह eceaeeeeeeeeeeeeeeeeeeen For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy