________________
Shri Mahav
hradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
गांध्य०
चियुतं
सूत्रकृताङ्गं 8 कामगंति अनिच्छन्तं गृहव्यापारेच्छारहितं 'पराक्रमन्तं' वाभिप्रेतानुष्ठानं कुर्वाणं कः 'त्वां भवन्तं 'वारयितुं' निषेध-161 ३ उपसशीलाङ्का
|यितुम् 'अर्हति योग्यो भवति, यदिवा-'अकामगंति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति चार्यायवृ-1
कस्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ॥७॥ अन्यच्च-'तात' पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमसामिः सम्यग्विभज्य 'समीकृतं' समभागेन व्यवस्थापितं, यदिवोत्कटं सत् समीकृतं-सुदेयखेन व्यवस्थापितं, यच्च 'हिरण्यं द्रव्यजातं व्यवहारादावुपयुज्यते, आदिशब्दात् अन्येन वा प्रकारेण तवोपयोगं यास्यति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा। भयमिति ॥ ८॥ उपसंहारार्थमाह
इच्चेव णं सुसेहंति, कालुणीयसमुट्रिया । विबद्धो नाइसंगेहि, ततोऽगारं पहावइ ॥९॥ जहा रुक्खं वणे जायं, मालुया पडिबंधई । एव णं पडिबंधंति, णातओ असमाहिणा ॥ १०॥ णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थि-18 ताः 'तं' प्रवजितं प्रव्रजन्तं वा 'सुसेहंतित्ति सुष्ठ शिक्षयन्ति व्युद्वाहयन्ति, स चापरिणतधर्माऽल्पसचो गुरुकर्मा ज्ञातिसङ्गै-2॥५॥ विबडो-मातापितृपुत्रकलत्रादिमोहितः ततः 'अगारं गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबध्नातीति ॥९॥ किश्चान्यत-यथा वृक्षं 'वने' अटव्यां 'जातम्' उत्पन्नं 'मालुया' वल्ली 'प्रतिबध्नाति' वेष्टयत्येवं 'ण' इति वाक्यालङ्कारे
For Private And Personal