SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahav hradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir गांध्य० चियुतं सूत्रकृताङ्गं 8 कामगंति अनिच्छन्तं गृहव्यापारेच्छारहितं 'पराक्रमन्तं' वाभिप्रेतानुष्ठानं कुर्वाणं कः 'त्वां भवन्तं 'वारयितुं' निषेध-161 ३ उपसशीलाङ्का |यितुम् 'अर्हति योग्यो भवति, यदिवा-'अकामगंति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति चार्यायवृ-1 कस्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ॥७॥ अन्यच्च-'तात' पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमसामिः सम्यग्विभज्य 'समीकृतं' समभागेन व्यवस्थापितं, यदिवोत्कटं सत् समीकृतं-सुदेयखेन व्यवस्थापितं, यच्च 'हिरण्यं द्रव्यजातं व्यवहारादावुपयुज्यते, आदिशब्दात् अन्येन वा प्रकारेण तवोपयोगं यास्यति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा। भयमिति ॥ ८॥ उपसंहारार्थमाह इच्चेव णं सुसेहंति, कालुणीयसमुट्रिया । विबद्धो नाइसंगेहि, ततोऽगारं पहावइ ॥९॥ जहा रुक्खं वणे जायं, मालुया पडिबंधई । एव णं पडिबंधंति, णातओ असमाहिणा ॥ १०॥ णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थि-18 ताः 'तं' प्रवजितं प्रव्रजन्तं वा 'सुसेहंतित्ति सुष्ठ शिक्षयन्ति व्युद्वाहयन्ति, स चापरिणतधर्माऽल्पसचो गुरुकर्मा ज्ञातिसङ्गै-2॥५॥ विबडो-मातापितृपुत्रकलत्रादिमोहितः ततः 'अगारं गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबध्नातीति ॥९॥ किश्चान्यत-यथा वृक्षं 'वने' अटव्यां 'जातम्' उत्पन्नं 'मालुया' वल्ली 'प्रतिबध्नाति' वेष्टयत्येवं 'ण' इति वाक्यालङ्कारे For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy