SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar anmandir उत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डया। भारिया ते णवा तात!, मा सा अन्नं जणं गमे ॥५॥ एहि ताय! घरंजामो, मा य कम्मे सहा वयं । बितियंपि ताय! पासामो, जामु ताव सयं गिहं ॥६॥ 'उत्तरा' प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापो येषां ते तथाविधाः पुत्राः 'ते' तव 'तात' पुत्र! 'क्षुल्लका' लघवः तथा 'भार्या पत्नी ते 'नवा' प्रत्यायौवना अभिनवोढा वा मा असौ बया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मागेयायिनी स्याद्, अयं च महान् जनापवाद इति ॥ ५॥ अपिच-जानीमो वयं यथा वं कर्मभीरुस्तथापि 'एहि' आगच्छ गृहं 'यामो' गच्छामः । मा वं किमपि साम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामःसाहाय्यं करिष्यामः । एकवारं तावद्हकर्मभिर्भग्नस्वं तात ! पुनरपि द्वितीयं वारं 'पश्यामो' द्रक्ष्यामो यदसाभिः सहायैर्भवतो भविष्यतीत्यतो 'यामो' गच्छामः तावत् स्वकं गृहं कुर्वेतदसद्वचनमिति ॥ ६॥ किञ्च गंतुं ताय! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिक्कम्मं, को ते वारेउमरिहति ? ॥ ७॥ जं किंचि अणगं तात!, तंपि सवं समीकतं । हिरणं ववहाराइ, तंपि दाहामु ते वयं ॥८॥ 'तात' पुत्र ! गखा गृहं खजनवर्ग दृष्ट्वा पुनरागन्ताऽसि, नच 'तेन' एतावता गृहगमनमात्रेण खमश्रमणो भविष्यसि, 'अ १ उत्तमा चू० २ उत्तारितं चू० सूत्र. १५ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy