________________
Shri Mahan
a dhana Kendra
www.kobairthorg
Acharya Shri Kailash
सूत्रकृताङ्गं शीलाका- चार्यांय- चियुतं
॥८४॥
दीनं यथा-बाल्यात् प्रभृति खममाभिः पोषितो वृद्धानां पालको भविष्यतीतिकृत्वा, ततोऽधुना 'न:' असानपि त्वं 'तात! ३ उपसपुत्र 'पोषय' पालय, कस्य कृते-केन कारणेन कस्य वा बलेन तातासान् त्यजसि, नास्माकं भवन्तमन्तरेण कश्चित्राता। गोंध्य० विद्यत इति ॥२॥ किश्च
उद्देशः २ पिया ते थेरओ तात!, ससा ते खुड्डिया इमा।भायरोते सगा तात!, सोयरा किं जहासिणे ?॥३॥ मायरं पियरं पोस, एवं लोगो भविस्सति। एवं खु लोइयं ताय !, जे पालंति य मायरं ॥ ४ ॥ हे 'तात ! पुत्र ! पिता 'ते' तव 'स्थविरो' वृद्धः शेतातीकः 'खसा' च भगिनी तव 'क्षुल्लिका' लघ्वी अप्राप्तयौवना इमा' पुरोवर्तिनी प्रत्यक्षेति, तथा भ्रातरः 'ते' तव 'खका' निजास्तात ! 'सोदरा एकोदराः किमित्यस्मान् परित्यजसीति 2 |॥३॥ तथा 'मायरमि'त्यादि, 'मातरं जननी तथा 'पितरं जनयितारं 'पुषाण विभृहि, एवं च कृते तवेहलोकः परलो| कश्च भविष्यति, तातेदमेव 'लौकिक' लोकाचीर्णम् , अयमेव लौकिकः पन्था यदुत–वृद्धयोर्मातापित्रोः प्रतिपालनमिति, | तथा चोक्तम्-"गुरखो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तकलहो यत्र, तत्र शक्र! वसाम्यहम् ॥१॥" इति ॥४॥" अपिच१ सवा-ययणनिहसे चिटुंति चू० २ वर्षशतमानः
For Private And Personal