________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagl
y anmandir
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥८३॥
| वजनानां सरति, तद्यथा-यद्यत्र मम कश्चित् सम्बन्धी सात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ३ उपसक्रुद्धा सती स्वगृहात गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरति गोंध्य० एवमसावपीति ॥ १६ ॥ उपसंहारार्थमाह-भो इति शिष्यामत्रणं, य एत आदितः प्रभृति देशमशकादयः पीडोत्पादकलेन । उद्देशः २ परीषहा एवोपसर्गा अभिहिताः 'कृत्लाः ' संपूर्णा बाहुल्येन स्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पर्शाः, कथम्भूताः'परुषाः' परुषैरनार्यैः कृतखात् पीडाकारिणः, ते चाल्पसत्वैर्दुःखेनाधिसह्यन्ते तश्विासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गी-|| कृत्य हस्तिन इव रणशिरसि 'शरजालसंवीताः शरशताकुला भङ्गमुपयान्ति एवं 'क्लीबा' असमर्था 'अवशाः' परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा 'तिव्वसट्टे'त्ति तीत्रैरुपसगैरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ॥ १७ ॥ उपसर्गपरिज्ञायाः प्रथमोद्देशक इति
॥ अथ तृतीयाध्ययनस्य द्वितीयोदेशकः प्रारभ्यते ॥
8
॥८
॥
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्स चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपिपाद
१.कुलाझा: प्र.
For Private And Personal