SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahall v adhana Kendra www.kobatirth.org Acharya Shri Kailashsarayanmandir eae%8888888880000000 . नार्याः सदाचारं साधु क्रीडया प्रद्वेषेण वा क्रूरकर्मकारिखात् 'लूषयन्ति' कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति ॥ १४ ॥ एतदेव | दर्शयितुमाह अप्पेगे पलियंते सिं, चारो चोरोत्ति सुवयं । बंधंति भिक्खुयं बाला, कसायवयणेहि य ॥ १५॥ तत्थ दंडेणे संवीते, मुट्टिणा अदु फैलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥१६॥ एते भो ! कसिणा फासा, फरसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं ॥१७॥ तिवेमि ॥ इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ (गाथाग्रं० १९१) अपिः संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्याखोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिंति अनार्यदे| शपर्यन्ते वर्तमानं 'चारो'त्ति चरोऽयं 'चौरः' अयं स्तेन इत्येवं मला सुव्रतं कदर्थयन्ति, तथाहि-'बध्नन्ति' रज्ज्वादिना संयम| यन्ति 'भिक्षुक' भिक्षणशीलं 'बाला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनैश्च क्रोधप्रधानकटुकवचनैनिभर्सय|न्तीति ॥ १५॥ अपिच-तत्र' तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायः 'दण्डेन' यष्टिना मुष्टिना वा 'संवीतः' प्रहतोऽथवा 'फलेन या' मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदर्थ्यमानः कश्चिदपरिणतः 'बाल' अज्ञो 'ज्ञातीनां १ येषां परस्परविरोधः चू० २ खीलो दंडपहारो वा ३ चवेडा For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy