SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagal a nmandir ३ उपसगोध्य० | उद्देशः १ सूत्रकृताङ्ग 9 क्रियमाणं घटते, न चासौ मया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षवात् , नाप्यनुमानादिनोपलभ्यत इति, अतो यदि पर शीलाङ्का- | ममानेन क्लेशाभितापेन मरणं स्यात् , नान्यत्फलं किञ्चनेति ॥ १५॥ अपिचचार्यायवृ. त्तियुतं संतत्ता केसलोएणं, बंभचेरपराइया । तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे ॥ १३ ॥ आयदंडसमायारे, मिच्छासंठियभावणा। हरिसप्पओसमावन्ना, केई लूसंतिऽनारिया ॥१४॥ ॥८२॥ समन्तात् तप्ताः सन्तमाः केशानां 'लोच' उत्पाटनं तेन, तथाहि-सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते, तया चाल्प| सत्वाः विस्रोतसिका भजन्ते, तथा 'ब्रह्मचर्य' बस्तिनिरोधस्तेन च 'पराजिता:' पराभग्नाः सन्तः 'तत्र' तस्मिन् केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति 'मन्दा' जडा-लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद् वा भ्रश्यन्ति, यथा मत्स्याः 'केतने' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति, एवं तेऽपि वराकाः सर्वकपकाम| पराजिताः संयमजीवितात् भ्रश्यन्ति ॥ १३ ॥ किञ्च-आत्मा दण्ड्यते-खण्ड्यते हितात् भ्रश्यते येन स आत्मदण्डः 'समाचार:' अनुष्ठानं येषामनार्याणां ते तथा, तथा मिथ्या-विपरीता संस्थिता-खाग्रहारूढा भावना-अन्तःकरणवृत्तिर्येषां ते मिथ्यासंस्थितभावना--मिथ्याखोपहतदृष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापना रागद्वेषसमाकुला इतियावत् , त एवम्भूता अ१ कडवल्लसंठिआ मच्छा पाणीए पडिनियत्ते ओयारिजति खुणी एमादी For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy