________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
र्थका अधमा:-मलाविलखात जुगुप्सिता 'मुण्डा लुश्चितशिरसः, तथा-कचित्कण्डूकृतक्षतै रेखाभिर्वा विनष्टाङ्गाविकृतशरीराः, अप्रतिकर्मशरीरतया वा कचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः, तथोद्गतो जल्ल:-शुष्कप्रस्खेदो येषां ते उज्जल्लाः, तथा 'असमाहिता' अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति ॥ १० ॥ साम्प्रतमेतद्भापकाणां विपाकदर्शनायाह____ एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया। तमाओ ते तमं जंति, मंदा मोहेण पाउडा ॥ ११ ॥
पुट्ठो य दंसमसएहिं, तणफासमचाइया । न मे दिट्टे परे लोए, जइ परं मरणं सिया ॥ १२ ॥ 'एवम अनन्तरोक्तनीत्या 'एके अपुण्यकर्माणो विप्रतिपन्नाः' साधसन्मार्गद्वेषिणः 'आत्मना' स्वयमज्ञाः, तुशब्दाद न्येषां च विवेकिनां वचनमकुर्वाणाः सन्तस्ते 'तमसः' अज्ञानरूपादुत्कृष्टं तमो 'यान्ति' गच्छन्ति, यदिवा-अधस्तादप्यधस्तनी गतिं गच्छन्ति, यतो 'मन्दा' ज्ञानावरणीये नावधाः तथा 'मोहेन' मिथ्यादर्शनरूपेण 'प्रावृता' आच्छादिताः सन्तः खिड्गप्रायाः साधुविद्वेषितया कुमार्गगा भवन्ति, तथा चोक्तम्-"एक हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिवि-18
तीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽधस्तस्यापमार्गचलने खलु कोऽपराधः॥१॥"॥ ११ ॥ देशमशकपरीषहमधि-2 प्रकृत्याह-कचित्सिन्धुताबलिप्तकोङ्कणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः 'स्पृष्टश्च' भक्षितः
तथा निष्किञ्चनखात् तृणेषु शयानस्तत्स्पर्श सोडुमशनुवन् आर्तः सन् एवं कदाचिच्चिन्तयेत् , तद्यथा-परलोकार्थमेतदुष्करमनुष्ठान
For Private And Personal