________________
Shri Mahavih Aradhana Kendra
Acharya Shri Kailashsagesyanmandir
रसि' संग्राम मूर्धन्यग्रानीके याता- गताः, के ते ? - 'शूराः शूरंमन्याः - सुभटाः, ततः सङ्ग्रामे समुपस्थिते पतत्परानीकसुभटमुक्तहेतिसङ्घाते सति तत्र च सर्वस्याकुलीभूतत्वात् ' माता पुत्रं न जानाति' कटीतो भ्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रति| जागर्त्तीत्येवं माता पुत्रीये सङ्ग्रामे परानीकसुभटेन जेत्रा चक्रकुन्तनारा चशक्त्यादिभिः परिः समन्तात् विविधम्- अनेकप्रकारं क्षतो-हतछिनो वा यथा कचिदल्पसच्चो भङ्गमुपयाति दीनो भवतीति यावदिति ॥ २ ॥ दार्शन्तिकमाह
www.kobatirth.org
एवं सेहेवि अप्पुट्टे, भिक्खायरियाअकोविए । सूरं मण्णति अप्पाणं, जाव लूहं न सेवए ॥ ३ ॥ जया हेमंतमासंमि, सीतं फुसइ सवगं । तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ॥ ४ ॥
'एव' मिति प्रक्रान्तपरामर्शार्थ:, यथाऽसौ शूरंमन्य उत्कृष्टिसिंहनादपूर्वकं सङ्ग्रामशिरस्युपस्थितः पश्चाज्जेतारं वासुदेवमन्यं वा युध्यमानं दृष्ट्वा दैन्यमुपयाति, एवं 'शैक्षकः' अभिनवप्रव्रजितः परीषहै: 'अस्पृष्टः ' अच्छुप्तः किं प्रव्रज्यायां दुष्करमित्येवं गर्जन् 'भिक्षाचर्यायां' भिक्षाटने 'अकोविदः' अनिपुणः, उपलक्षणार्थवादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितखादप्रवीणः, स एव|म्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावज्जेतारमिव 'क्ष' संयमं कर्मसंश्लेषकारणाभावात् 'न सेवते' न भजत इति, तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति ॥ ३ ॥ संयमस्य रूक्षत्वप्रतिपादनायाह - 'जया हेमंते' इत्यादि, 'यदा' कदाचित् 'हेमन्तमासे' पौपादौ 'शीतं' सहिमकणवातं ' स्पृशति' लगति 'तत्र' तस्मिन्नस शीतस्पर्शे लगति सति एके
For Private And Personal