SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahanin Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं 1160 11 www.kobatirth.org Acharya Shri Kailashsagi yanmandir 'मन्दा' जडा गुरुकर्माणो 'विषीदन्ति' दैन्यभावमुपयान्ति 'राज्यहीना' राज्यच्युताः यथा - क्षत्रिया राजान इवेति || ४ || उष्णपरीषहमधिकृत्याह - पुट्ठे गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥ ५ ॥ सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥ ६ ॥ 'ग्रीष्मे' ज्येष्ठाषाढाख्ये अभितापस्तेन 'स्पृष्टः' छुप्तो व्याप्तः सन् 'विमनाः ' विमनस्कः, सुष्ठु पातुमिच्छा पिपासा तां प्राप्तोनितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति- 'तत्र' तस्मिन्नुष्णपरीषहोदये 'मन्दा' जडा अशक्ता 'विषीदन्ति' यथा पराभङ्गमुपयान्ति, दृष्टान्तमाह - मत्स्या अल्पोदके विषीदन्ति गमनाभावान्मरणमुपयान्ति एवं सच्चाभावात्संयमात् भ्रश्यन्त इति, इदमुक्तं भवति - यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति एवमल्पसच्चा चारित्रप्रतिपत्तावपि जल| मलले दक्लिन्नगात्रा वहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्ण प्रतिकारहेतून नुसरन्ते – व्याकुलित चेतसः | संयमानुष्ठानं प्रति विषीदन्ति ॥ ५ ॥ साम्प्रतं याच्या परीपहमधिकृत्याह - 'सदा दत्ते' इत्यादि यतीनां 'सदा' सर्वदा दन्तशोधनाद्यपि परेण दत्तम् एषणीयम् - उत्पादाद्येषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनार्त्तानां यावज्जीवं परदत्तैषणा दुःखं भवति, अपिचेयं 'याच्या' याच्ञापरीषहोऽल्पसवैर्दुःखेन 'प्रणोद्यते' त्यज्यते, तथा चोक्तम् - "खिज्जइ मुहलावणं १ क्षीयते मुखलावण्यं वाचा गिलति (घूर्णति) कण्ठमध्ये कहकहकहित हृदयं देहीति परं भणतः ॥ १ ॥ For Private And Personal ३. उपस गोध्य० उद्देशः १ 1160 11
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy