SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Maha www.kobatirth.org a Acharya Shri Kailashsag r adhana Kendra nmandir सूत्रकृताङ्ग दार्टान्तिकेऽपि योजनीयमिति । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-वसुदेवसुसाएँ सुओ दमघोसणराहिवेण मद्दीए । जाओ३ उपस गोध्य० शीलाङ्का- चउम्भुओऽब्भुयबलकलिओ कलहपत्तहो ॥१॥ दहण तओ जणणी चउम्भुयं पुत्तमभुयमणग्धं । भयहरिसविम्हयमुही पुच्छइ || चार्यायव | उद्देशः१ त्तियुतं मित्तियं सहसा ॥ २ ॥णेमित्तिएण मुणिऊण साहियं तीइ हद्दहिययाए । जह एस तुब्भ पुत्तो महाबलो दुज्जओ समरे ॥३॥ 18 एयस्स य जं दहण होइ साभावियं भुयाजुयलं । होही तओ चिय भयं सुतस्स ते णत्थि संदेहो ॥ ४ ॥ सावि भयवेविरंगी ॥७९॥ 18 पुत्तं दसेह जाव कण्हस्स । तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥५॥ तो कण्हस्स पिउच्छा पुत्तं पाडेइ पायपीटंमि ।। अवराहखामणत्थं सोवि सयं से खमिस्सामि ॥६॥ सिसुवालो वि हु जुव्वणमएण नारायणं असम्भेहिं । वयणेहिं भणइ सोविहु खमइ खमाए समत्थोवि ॥ ७ ॥ अवराहसए पुण्णे वारिजंतो ण चिट्टई जाहे । कण्हेण तओ छिन्नं चक्केणं उत्तमंग से ॥८॥1 साम्प्रतं सर्वजनप्रतीतं वार्तमानिक दृष्टान्तमाह-'पयाया' इत्यादि, यथा वाग्भिविस्फर्जन्तः प्रकर्षेण विकटपादपातं 'रणशि Sead ७९. १ वसुदेवखसुः मुतो दमघोषनराधिपेन माद्याः । जातश्चतुर्भुजोऽद्भुतबलक लितः प्राप्तकलहार्थः ॥१॥ दृष्ट्वा ततो जननी चतुर्भुजं पुत्रमद्धतमनर्धम् । भयहर्षवेपिरागी पृच्छति नैमित्तिकं सहसा ॥ २ ॥ नैमित्तिकेन मुणित्वा साधितं तस्यै हष्टहृदयायै । यथैष तव पुत्रो महाबलो दुर्जयः समरे ॥३॥ एतस्य च यं दृष्ट्वा भवेत् | खाभाविकं भुजयुगलम् । भविष्यति तत एव भयं सुतस्य ते नास्ति संदेहः ॥ ४ ॥ साऽपि भयवेपिराजी पुत्रं दर्शयति यावर कृष्णाय । ताव देव तस्य स्थितं प्रकृतिस्थं वरभुजयुगलम् ।। ५ ।। ततः कृष्णस्य पितृष्वसा पुत्रं पातयति पादपीठे। अपराधक्षामणार्थ सोऽपि शतं तस्य क्षमिष्ये ॥ ६॥ शिशुपालोऽपि यौवनमदेन नारायण| मसभ्यैः। वचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि ॥ ७ ॥ अपराधश ते पूर्णे वार्यमाणोऽपि न तिष्ठति यदा । कृष्णेन ततदिछन्नं चक्रेणोत्तमाझं तस्य ॥८॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy