SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org | सवं नच्चा अहिटुए, धम्मट्टी उवहाणवीरिए । गुत्ते जुत्ते सदाजए, आयपरे परमायतट्ठिते ॥ १५ ॥ | वित्तं पसवो य नाइओ, तं बाले सरणं ति मन्नइ । एते मम तेसुवी अहं, नो ताणं सरणं न विज्जई ॥ १६ ॥ Shri Mahaviradhana Kendra Acharya Shri Kailashsagar Ganmandir 'सर्वम्' एतद्धेयमुपादेयं च ज्ञाला सर्वज्ञोक्तं मार्ग सर्वसंवररूपम् 'अधितिष्ठेत्' आश्रयेत् धर्मेणार्थो धर्म एव वार्थः परमार्थेनान्यस्यानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धमार्थी - धर्मप्रयोजनवान्, उपधानं तपस्तत्र वीर्यं यस्य स तथा अनिगृहितबलवीर्य इत्यर्थः, तथा मनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः 'सदा' सर्वकालं यतेताssत्मनि परस्मिंश्च । किंविशिष्टः सन् ? अत आह— परम - उत्कृष्ट आयतो- दीर्घः सर्वकालभवनात् मोक्षस्तेनार्थिकः - तदभि लाषी पूर्वोक्तविशेषणविशिष्टो भवेदिति ॥ १५ ॥ पुनरप्युपदेशान्तरमाह- 'वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोमहिप्यादयो 'ज्ञातयः' खजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं 'बालः' अज्ञः शरणं मन्यते, तदेव दशर्यति - ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते तेषु चार्जनपालनसंरक्षणादिना शेपोपद्रवनिराकरणद्वारेणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थं धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच - "रिद्धी सहावतरला रोगजराभंगुरं हयसरीरं । दोहंपि गम|णसीलाण किच्चिरं होज संबंधो ? ॥ १ ॥ " तथा "मातापितृसहस्राणि पुत्रदारशतानि च । प्रतिजन्मनि वर्तन्ते, कस्य माता पि १ ऋषिः स्वभावतरला रोगजराभङ्गुरं इतकं शरीरम् । द्वयोरपि गमनशीलयोः कियच्चिरं भवेत्संबन्धः १ ॥ १ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy