SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailash oyanmandit सूत्रकृताङ्ग 18ताऽपि वा ? ॥१॥" एतदेवाह-'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रु- वैतालीशीलाङ्का- तस्य कचिच्छरणं विद्यत इति ।। १६ ॥ एतदेवाह याध्य चाीयवृ अब्भागमितंमि वा दुहे,अहवा उक्कमिते भवंतिए। एगस्स गती य आगती,विदुमंता सरणं ण मन्नई॥१७॥18 | उद्देशः ३ त्तियुतं सवे सयकम्मकप्पिया,अवियत्तेण दुहेण पाणिणो।हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिडुता १८ । ॥ ७५॥ | पूर्वोपात्तासातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किश्चित्क्रियते, तथाच"सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सह इहेगो । सयणोविय से रोगं, न विरंचड़ नेवं नासेइ ॥१॥" अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, 'विद्वान् विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईपदपि तावत शरणं न मन्यते, कुतः ? सर्वात्मना त्राणमिति, तथाहि| "एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ १॥ एको करेइ कम्मं फलमवि तस्सिकओ समणुहवइ । एक्को जायइ मरद य परलोयं एकओ जाइ ॥ २॥" ॥१७॥ अन्यच्च-सर्वेऽपि संसारोदरविवरवर्तिनः प्राणिनः संसारे पर्यटन्तः खकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः-मूक्ष्मबादरपोप्तकापयोप्तकेकेन्द्रियादिभेदेन ४७५॥ । १ खजनस्यापि मभ्यगतो रोगामिहतः क्लिश्यति इहकः । खजनोऽपि च तस्य रोग न विरेचयति (हसयति) नैव नाशयति ॥१॥२ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ १॥ ae992989929 Ree For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy