SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Maha v adhana Kendra www.kabatirth.org Acharya Shri Kailasha y anmandir सत्रकता सुखार्थिभिः 'आत्मतुला' आत्मतुल्यतां दुःखाप्रियखसुखप्रियवरूपामधिकं पश्येत् , आत्मतुल्यान् सर्वानपि प्राणिनः पाल-१/२ वैताली शीलाङ्का- येदिति ॥ १२॥ किश्च याध्य० चाीय. गारंपिअआवसे नरे,अणुपुत्वं पाणेहिं संजए । समता सवत्थ सुवते, देवाणं गच्छे सलोगयं ॥ १३ ॥ | उद्देशः ३ तियुतं | सोच्चा भगवाणुसासणं,सच्चे तत्थ करेजुवक्कम । सवत्थ विणीयमच्छरे, उञ्छं भिक्खु विसुद्धमाहरे ॥१४॥ ॥७४॥ | 'अगारमपि' गृहमप्यावसन्गृहवासमपि कुर्वन् 'नरो' मनुष्यः 'आनुपूर्व मिति आनुपूर्व्या-श्रवणधर्मप्रतिपत्त्यादि-19 लक्षणया प्राणिषु यथाशक्त्या सम्यक यतः संयतः तदुपमदानिवृत्तः, किमिति ? यतः 'समता' समभावः आत्मपरतुल्यता सर्वत्र' यतौ गृहस्थे च यदिवैकेन्द्रियादौ 'श्रूयते' अभिधीयते आहेते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् 'देवानां पुरन्दरादीनां 'लोक' स्थानं गच्छेत् , किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥ १३ ॥ अपिच ज्ञानश्वर्यादिगुणसमन्वितस्य भगवतः-सर्वज्ञस्य शासनम्-आज्ञामागमं वा 'श्रुत्वा' अधिगभ्य 'तत्र' तस्मिन्नागमे तदुक्ते वा संयमे सयो हिते सत्ये लघुकर्मा तदुपक्रम-तत्प्राप्युपायं कुर्यात्, किम्भूतः?-सवत्रापनीतो मत्सरो येन स तथा सोऽरक्त६ द्विष्टः क्षेत्रव(वा)स्तूपधिशरीरनिष्पिपासः, तथा 'उंछंति भैक्ष्यं विशुद्धं-द्विचवारिंशद्दोषरहितमाहारं गृह्णीयादभ्यवहरेद्वेति ॥७४ ॥ ४॥ १४ ॥ किञ्च So200908 १श्रमण० प्र०२. वनोप० प्र० For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy