________________
Shri Mahavirja 4adhana Kendra
सूत्रकृताङ्गं शीलाङ्काचार्ययवृ
चियुत
1100 11
www.kobatirth.org
Acharya Shri Kailashsagar Granmandir
ष्ठायिनो 'विरताः पापेभ्यः कर्मभ्यः सन्तस्तीर्णा 'महौघम्' अपारं संसारसागरमेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्भिरन्येषाम्, इतिशब्दः परिसमाप्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३२ ॥ वैतालीयस्य द्वितीयोद्देशकः समाप्तः ॥ २ ॥
॥ अथ वैतालीयाध्ययनस्य तृतीयोदेशकस्य प्रारम्भः ॥
उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशकान्ते विरता इत्युक्तं, तेषां च कदाचित्परीपहाः समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाऽज्ञानोपचितस्य कर्म - णोऽपचयो भवतीति, स च परीषहसहनादेवेत्यतः परीषहाः सोढव्या इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्र -- संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढं अबोहिए। तं संजमओऽवचिज्जई, मरणं हेच्च वयंति पंडिया ॥ १ ॥ जे विन्नवणाहिऽजोसिया, संतिन्नेहिं समं वियाहिया । तम्हा उङ्कंति पास हो, अदक्खु कामाइ रोगवं ॥२॥ १] उ तिरियं अहे तद्दा इति पा० ।
For Private And Personal
२ वैताली याध्य० उद्देशः ३
॥ ७० ॥