________________
Shri Mahan Aradhana Kendra
www.kobatirth.org
हणूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठियं । मुणिणा सामाइ आहितं, नाएणं जगसवदंसिणा ॥ ३१ ॥
Acharya Shri Kailashsageri yanmandir
एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा ।
गुरुण छंदाणुवत्ता, विरया तिन महोघमाहितं ॥ ३२ ॥ तिबेमि || ( गाथाग्रम् १५२ )
यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नूनं' निश्चितं 'न हि' नैव 'पुरा' पूर्व जन्तुभिः 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितं, पाठान्तरं वा 'अवितह 'न्ति अवितथं यथावन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति ॥ ३१ ॥ पुनरप्युपदेशान्तरमधिकृत्याह - 'एवम्' उक्तरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञाता धर्माणां च महदन्तरं धर्मविशेषं कर्मणो वा विवरं ज्ञाखा, यदिवा 'महंतरं 'ति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञाखा 'एनं' जैनं 'धर्म' श्रुतचारित्रात्मकं सह हितेन वर्तन्त इति सहिताज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरो:' आचार्यादेस्तीर्थङ्करस्य वा 'छन्दानुवर्त्तकाः' तदुक्तमार्गानु
१ पा० अदुवाऽवितहं णो अणुद्विअं ।
For Private And Personal