SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Maha infradhana Kendra www.kobatirth.org Acharya Shri Kailashsagara yanmandir त्तियुत सूत्रकृताङ्गंधूननाईलात् 'धूत' कर्मेति ॥ २९ ॥ अपि च-स्निह्यत इति स्त्रिहः न निहः अस्निहः-सर्वत्र ममखरहित इत्यर्थः, यदिवा- २ वैतालीशीलाङ्का- परीषहोपसगैर्निहन्यते इति निहः न निहोऽनिहः-उपसगैरपराजित इत्यर्थः, पाठान्तरं वा 'अणहे'ति नासाघमस्तीत्यनघो, याध्य चाीयवृ- निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः-आत्महितो वा सदनुष्ठानप्रवृत्तेः, उद्देशः २ तामेव दर्शयति-सुष्टु 'संवृत' इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहित इत्यर्थः, तथा धर्मः-श्रुतचारित्राख्यः तेनार्थः-प्रयोजनं स ॥ ६९॥ एव वाऽर्थः तस्यैव सद्भिर्यमाणसात् धर्मार्थः स यस्यास्तीति स धर्मार्थी तथा उपधान-तपस्तत्र वीर्यवान् स एवम्भूतो 'विहरेत्' संयमानुष्ठानं कुर्यात् 'समाहितेन्द्रियः' संयतेन्द्रियः, कुत एवं?-यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन 'लभ्यते' अवाप्यत इति, तथाहि "न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १॥" तथाहि-युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम् , अपिच-भूतेषु जङ्गमलं तसिन् पश्चेन्द्रियसमुत्कृष्टम् । तसादपि मानुष्यं मानुष्येऽप्यायदेशश्च ॥१॥ देशे कुलं प्रधान कुले प्रधाने च जातिरुत्कृष्टा । जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ २॥ भवति |बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्खं सम्यक्ले शीलसंप्राप्तिः, ॥३॥ एतत्पूर्वश्चायं समासतो मोक्षसाधनोपायः । तत्र च बहु सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् ॥ ४॥ तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्सा सङ्गम-2॥६९ ॥ नार्य कार्य सद्भिः सदा श्रेयः॥५॥ इति ॥ ३०॥ एतच्च प्राणिभिर्न कदाचिदवासपूर्वमित्येतद्दर्शयितुमाह१स तदर्थः प्र.। For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy