________________
Shri Mahavi
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
ni Granmandir
तरूपेण वा चरतीति प्राश्निको न भवेत् , नापिच 'संप्रसारक' देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृलेति दर्शयति-'ज्ञात्वा' अवबुद्ध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं| | यदुत-विकथानिमित्तपरिहारेण सम्यकक्रियावान् स्यादिति, तद्दर्शयति-कृता-खभ्यस्ता क्रिया-संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च नचापि 'मामको' ममेदमहमस्य वामीत्येवं परिग्रहाग्रही भवेदिति ॥ २८ ॥ किञ्च
छन्नं च पसंस णो करे,न य उक्कोस पगास माहणे।तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं॥२९॥ | अणिहे सहिए सुसंवुडे, धम्मट्टी उवहाणवीरिए।विहरेज समाहिइंदिए,अत्तहिअं खुदुहेण लब्भइ॥३०॥
'छन्नं'ति माया तस्याः खाभिप्रायप्रच्छादनरूपलात तां न कुर्यात् , चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते सर्वैरप्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात् , तथा जात्यादिभिर्मदस्थानलघुप्रकृति पुरुषमुत्कर्षयतीत्युकर्षको-मानस्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाश:-क्रोधस्तं च 'माहणे' त्ति साधुन कुर्यात् , 'तेषां' कषायाणां यैर्महात्मभिः 'विवेकः परित्यागः 'आहितो' जनितस्त एव धर्म प्रति प्रणता इति, यदिवा-तेषामेव सत्पुरुषाणां सुष्टु विवेकः परिज्ञानरूप आहितः-प्रथितः प्रसिद्धिं गतः त एव च धर्म प्रति प्रणताः 'यैः' महासत्वैः सष्ठ 'जष्टं' सेवितं धयतेऽष्टप्रकार कर्म तद्धत-संयमानष्ठान. यदिवा-यैः सदनप्रायिभिः सजोसिओति सष्ठ क्षिप्त
For Private And Personal