SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्का चार्ययष्टचियुतं ॥ ६८ ॥ www.kobatirth.org Acharya Shri Kailashsagarpanmandir चनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्यं' परस्परं 'धर्मतो' धर्ममाश्रित्य धर्मतो वा 'अश्यन्तं 'सारयन्ति' चोदयन्ति -- पुनरपि सद्धर्मे प्रवर्तयन्तीति ॥ २६ ॥ किञ्च | मा पेह पुरा पणामए, अभिकखे उवहिं घुणित्तए । जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहियं॥२७॥ णो काहिऍ होज संजए, पासणिए ण य संपसारए । नच्चा धम्मं अणुत्तरं, कयकिरिए णयावि मामए ॥ २८॥ दुर्गतिं संसारं वा प्रणामयन्ति – प्रदीकुर्वन्ति प्राणिनां प्रणामकाः - शब्दादयो विषयास्तान् 'पुरा' पूर्व भुक्तान् 'मा प्रेक्षख' मा सर, तेषां मरणमपि यस्मान्महतेऽनर्थाय अनागतांच नोदीक्षेत - नाऽऽकाङ्क्षदिति, तथा 'अभिकाङ्गेत्' अभिलषेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात्, किमर्थमिति दर्शयति- उपधीयते - ढौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधि: - माया अष्टप्रकारं वा कर्म तद् 'हननाय' अपनयनायाभिकादिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा- 'दूमण'त्ति | दुष्टमनःकारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः 'न नता' न प्रहीभूताः तदाचारानुष्ठायिनो न भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधिं' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम्, आ - समन्ताद्धितं वा त एव जानन्ति नान्य इति भावः ॥ २७ ॥ तथा 'संयतः प्रव्रजितः कथया चरति काथिकः गोचरादौ न भवेत्, यदिवा - विरुद्धां पैशून्यापादनीं ख्यादिकथां वा न कुर्यात्, तथा 'प्रश्नेन' राजादिकिंवृत्तरूपेण दर्पणादिप्रश्न निमि For Private And Personal २ बैताली याध्य० उद्देशः २ ॥ ६८ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy