________________
Shri Maha
d
hana
www.kobatirth.org
Acharya Shri Kailashg
a nmandir
णय संखयमाहु जीवियं,तहविय बालजणो पगब्भाबाले पापेहि मिजती, इति संखाय मुणी णमजती॥ छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलिंति माहणे, सीउण्हं वयसाऽहियासए ॥२२॥
'नच' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय'मिति संस्कर्तुं–तन्तुवत्संधातुं शक्यते इत्येवमाहुस्तद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बाल' अज्ञो जनः 'प्रगल्भते पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोपि न लज्जत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'मीयते' तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' ज्ञाला .'मुनिः यथावस्थितपदार्थानां वेत्ता 'न माद्यतीति' तेष्वसदनुष्ठानेष्वहं। शोभनः कर्तेत्येवं प्रगल्भमानो मदं न करोति ॥२१॥ उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन स्वकीयाभिप्रायेण कुगतिगमनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं | प्रगल्भमाना विदधति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुकुटैरसकृदुप्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि-'कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किश्चित् । तस्माल्लोकस्वार्थे
पितरमपि सकुक्कुटं कुर्यात् ॥१॥ तथेयं प्रजा 'बहुमाया' कपटप्रधाना, किमिति ?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छा18 दिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य 'माहणे'त्ति साधुः 'विकटेन' प्रकटेनामायन कर्मणा मोक्षे संयमे वा प्रकर्षण
। १ बस्तादीति प्र० । २ कुरुकुचैः इति प्र० ।
सूत्र. १२
DA
For Private And Personal