________________
Shri Maha Aradhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुत
॥ ६७ ॥
www.kobatirth.org
Acharya Shri Kailashsa
| लीयते - प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा - अनुकूलप्रतिकूलपरीपहा|स्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति ।। २२ ।। अपिच
कुजए अपराजिए जहा अक्खेहिं कुसलेहिं दीवयं । कडमेव गहाय णो कलिं, नो तीयं नो चेव दावरं ॥२३॥ | एवं लोगंमि ताइणा, बुइए जे धम्मे अणुत्तरे । तं गिव्ह हियंति उत्तमं, कडमिव से सऽवहाय पंडिए ॥ २४ ॥
कुत्सितो जयोऽस्येति कुजयो- द्यूतकारः, महतोऽपि द्यूतजयस्य सद्भिर्निन्दितखादनर्थहेतुत्वाच्च कुत्सितत्वमिति, तमेव विशिनष्टिअपराजितो दीव्यन् कुशलवादन्येन न जीयते अक्षैः वा पाशकैः दीव्यन् क्रीडंस्तत्पातज्ञः कुशलो - निपुणः, यथा असौ द्यूतकारोऽक्षैः - पाशकैः कपर्दकैर्वा रममाणः 'कडमेव 'त्ति चतुष्कमेव गृहीला तल्लब्धजयत्खात् तेनैव दीव्यति, ततोऽसौ तल्लब्धजयः। सन्न 'कलिं' एककं नापि 'तं' त्रिकं च नापि 'द्वापरं ' द्विकं गृह्णातीति ॥ २३ ॥ दान्तिकमाह-यथा द्यूतकारः प्राप्तजय| खात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमस्मिन् 'लोके मनुष्यलोके तायिना त्रायिणा वा -- सर्वज्ञेनोक्तो योऽयं 'धर्मः' क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तरः- अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृत्वा सर्वोत्तमं च 'गृहाण ' विस्रोतसिकारहितः स्वीकुरु, पुनरपि निगमनार्थं तमेव दृष्टान्तं दर्शयति-यथा कश्चित् द्यूतकारः 'कृतं' कृतयुगं चतुष्कमित्यर्थः, 'शेषम् ' एककादि 'अपहाय' त्यक्ता दीव्यन् गृह्णाति, एवं पण्डितोऽपि - साधुरपि शेषं – गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तमं धर्म गृह्णीयादिति भावः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह -
For Private And Personal
Gyanmandir
२ वैतालीयाध्य०
उद्देशः २
॥ ६७ ॥