________________
Shri Maha
radhana Kendra
www.kcbatrth.org
Acharya Shri Kailasserfanmandir
सूत्रकृताङ्गं
शीलाङ्काचाीयवृत्तियुतं
92eraorado202000908
णकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं ।अढे परिहायतीबहु, अहिगरणं न करेज पंडिए
२वैताली
याध्यक सीओदगे पडि दुरांछिणो, अपडिण्णस्स लवावसप्पिणो।
| उद्देशः २ सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २० ॥ अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्वम्भूतस्य भिक्षोः तथाऽधिकरणकरी दारुणां वा भयानकां 8 वा 'प्रसह्य प्रकटमेव वाचं अवतः सतः 'अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते' ध्वंसमुपयाति, इदमुक्तं भवति-बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनी च वाचं बुवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि-'जै अजियं समीखल्लएहिं तवनियमवंभमइएहिं । मा हु तयं कलहंता छडेअह सागपत्तेहिं ॥१॥ इत्येवं मखा मनागप्यधिकरणं न कुर्यात् 'पण्डितः सदसद्विवेकीति॥१९॥ तथा शीतोदकम्-अप्रासुकोदकं तत्प्रति जुगुप्सकस्यापासुकोदकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोअतिज्ञोऽनिदान इत्यर्थः,लवं-कर्म तस्मात् अवसप्पिणोत्तिअवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यसात् यत् 'सामायिकं' समभावलक्षण-18
॥६६॥ माहुः सर्वज्ञाः, यश्च साधुः 'गृहमात्रे' गृहस्थभाजने कांस्यपात्रादौ न भुते तस्य च सामायिकमाहुरिति संबन्धनीयमिति ॥२०॥ किश्च१ नीओदपडि० । २ सुकि० । ३ यदर्जितं कष्टैः ( शमीपत्रैः) तपोनियमब्रह्मचर्यमवैः । मा तत् कलहयन्तः त्याष्ट शाकपत्रैः ॥१॥
Desereverseaeeeeeeeeeese
For Private And Personal