________________
Shri Mahavia fedhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagt
सूत्रकृताङ्गं
स्कन्दकशिष्यगणवत् 'समय' संयमे 'रीयते'. तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा 'समयाऽहियासए ति समतया | शीलाङ्का
सहत इति ॥ ५॥ पुनरप्युपदेशान्तरमाह-प्रज्ञायां समाप्तः प्रज्ञासमाप्तः-पटुप्रज्ञः, पाठान्तरं वा 'पण्हसमत्थे प्रश्नविषये याध्य चाीयवृ- प्रत्युत्तरदानसमर्थः 'सदा' सर्वकालं जयेत् , जेयं कषायादिकमिति शेषः । तथा समया-समता तया धर्मम्-अहिंसादिलक्षणम् । उद्देशः २ त्तियुतं | 'उदाहरेत् कथयेत् 'मुनि यतिः सूक्ष्मे तु-संयमे यत्कर्तव्यं तस्य 'अलूषकः' अविराधकः, तथा न हन्यमानो वा पूज्यमानो
वा क्रुध्येन्नापि 'मानी' गर्वितः स्यात् 'माहणो' यतिरिति ॥६॥ अपिच॥६२॥
बहुजणणमणमि संवुडो, सबटेहिं णरे अणिस्सिए । हरए व सया अणाविले, धम्मं पादुरकासि कासवं७४
बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया ।जो मोणपदं उवट्टिते, विरतिं तत्थ अकासि पंडिए॥८॥ INI बहून् जनान् आत्मानं प्रति नामयति-प्रहीकरोति तैर्वा नम्यते स्तूयते बहुजननमनो-धर्मः, स एव बहुभिर्जनैरात्मीयात्मी-| 5 याशयेन यथाऽभ्युपगमप्रशंसया स्तूयते--प्रशस्यते, कथम् ?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः,कदाचिदसौ चतु-18 विधबुध्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाञ्चके, तत्र कदाचिदेवम्भूता कथाऽभूत् , तद्यथाइह लोके धार्मिकाः बहवः उताधार्मिका इति ?, तत्र समस्तपर्षदाभिहितम्-यथावाधार्मिका बहवो लोका धर्म तु शतानामपि । मध्ये कश्चिदेवैको विधत्ते, तदाकाभयकुमारेणोक्तं-यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्रयो भवतां परीक्षा १ उवेहिया प्र०।
For Private And Personal